यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य, क्ली, (रम + “पोरदुपधात् यत् ।” ३ । १ । ९८ । इति यत् ।) पटोलमूलम् । इति मेदिनी ॥ प्रधानधातु । इति जटाधरः ॥

रम्यः, पुं, (रम्यते अनेनेति । रम + यत् ।) चम्पक- वृक्षः । इति मेदिनी ॥ वकवृक्षः । इति शब्द- चन्द्रिका ॥

रम्यः, त्रि, (रम + यत् ।) मनोज्ञः । इति मेदिनी ॥ (यथा, मनौ । ७ । ६९ । “रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥”) बलकरः । इति जटाधरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य¦ त्रि॰ रम्यतेऽत्र यत्।

१ सुन्दरे मेदि॰

२ बलकरे जटा॰।

३ चम्पके पु॰ मेदि॰

४ वकवृक्षे पु॰ शब्दच॰।

५ पटोलमूलेन॰ मेदि॰। संज्ञायां कन्।

६ प्रधानधातौ शुक्रे न॰जटा॰। जम्बुद्वीपस्थेषु नवसु वर्षेषु मध्ये
“दक्षिणेन सुमे-रोस्तु श्वेतस्य चोत्तरेण च वायव्यं रम्यकं नाम” इत्युक्ते

७ वर्षभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य¦ mfn. (-म्यः-म्या-म्यं)
1. Pleasing, delightful, agreeable, charming.
2. Handsome. m. (-म्यः) The champaca, (Michelia champaca.) f. (-म्या)
1. Night.
2. The name of a river. n. (-म्यं)
1. The root of a species of cucumber.
2. Semen virile. E. रम् to sport, aff. यत् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य [ramya], a. [रम्यते$त्र यत्]

Pleasing, pleasant, delightful, agreeable; रम्यास्तपोधनानां क्रियाः समवलोक्य Ś.1.13. (v. l.).

Beautiful, lovely, handsome; सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2;5.2. -म्यः The tree called चम्पक.

म्या Night.

A land-growing lotus; L. D. B.

(In music) A kind of Śruti. -म्यम् Semen virile.-Comp. -अन्तर a. having the intervening spaces made pleasant; रम्यान्तरः कमलिनीहरितैः सरोभिः Ś.4.11. -पुष्पः the Śālmalī tree. -श्रीः N. of Viṣṇu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य mf( आ)n. to be enjoyed , enjoyable , pleasing , delightful , beautiful S3Br. etc.

रम्य mf( आ)n. = बल-करL.

रम्य m. Michelia Champaka L.

रम्य m. another kind of plant(= बक) L.

रम्य m. N. of a son of आग्नीध्रVP.

रम्य m. or n. (?) a pleasant abode Vishn2.

रम्य m. Hibiscus Mutabilis L.

रम्य m. = महे-न्द्र-वारुणीL.

रम्य m. (in music) a kind of श्रुतिSam2gi1t.

रम्य m. N. of a daughter of मेरु(wife of रम्य) BhP.

रम्य m. of a river W.

रम्य n. the root of Trichosanthes Dioeca L.

रम्य n. semen virile L.

रम्य रम्रSee. above.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--son of आग्नीध्र, and Lord of नीलम् (नीलवर्ष-वा। प्।); फलकम्:F1:  Br. II. १४. ४६-50; वा. ३३. ३९, ४२.फलकम्:/F placed in charge of the kingdom bordering on नीलाचल. फलकम्:F2:  Vi. II. 1. १७ and २०.फलकम्:/F
(II)--(केशरि s.v.) Mt. in शाकद्वीपम्. वा. ४९. ८४.
"https://sa.wiktionary.org/w/index.php?title=रम्य&oldid=503769" इत्यस्माद् प्रतिप्राप्तम्