यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रव, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) इ, रण्व्यते । इति दुर्गा- दासः ॥

रवः, पुं, (रूयते इति । रु ध्वनौ + भावे अप् ।) शब्दः । इत्यमरः ॥ (यथा, रघुः । ९ । ५४ । धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेशरी ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रव पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

1।6।22।2।6

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रव¦ गतौ भ्वा॰ आ॰ सक॰ सेट् इदित्। रण्वते अरण्विष्ट।

रव¦ पु॰ रु--ध्वनौ अप्। शब्दे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रव¦ m. (-वः)
1. Sound in general, cry, noise, singing of birds, &c.
2. A thunder.
3. A roar. E. रु to cry out, &c. aff. अप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवः [ravḥ], [रु-अप्]

A cry, shriek, scream, yell, roar (of animals &c.); नरवरो रवरोषितकेसरी R.; रवः श्रवणभेरवः Ve.3.4.

Singing, humming sound (of birds); R.9.29.

Clamour.

Noise or sound in general; घण्टा˚, भूषण˚, चाप˚ &c.

Thunder.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रव m. (1. रु)a roar , yell , cry , howl (of animals , wild beasts etc. ) RV. etc.

रव m. song , singing (of birds) MBh. R. etc.

रव m. hum , humming (of bees) Ragh. Katha1s.

रव m. clamour , outcry Katha1s.

रव m. thunder RV. MBh.

रव m. talk MW.

रव m. any noise or sound( e.g. the whizz of a bow , the ringing of a bell etc. ) MBh. Ka1v. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--disciple of लोकाक्षि, an अवतार् of the lord. वा. २३. १३४.

"https://sa.wiktionary.org/w/index.php?title=रव&oldid=503772" इत्यस्माद् प्रतिप्राप्तम्