यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहः, [स्] क्ली, (रमन्तेऽस्मिन् । रह + “देशे ह च ।” उणा० ४ । २१४ । इति असुन्प्रत्ययः । हकारश्चान्तादेशः । “रह त्यागे अस्मादसुनि रह इति यातुप्रदीपः ।” इत्युज्ज्वलः ।) निर्ज्जनम् । तत्पर्य्यायः । विविक्तः २ विजनः ३ छन्नः ४ निःशलाकः ५ रहः ६ उपांशुः ७ इत्यमरः ॥ (यथा, रघौ । ३ । ३ । “तदाननं मृत्सुरभि क्षितीश्वरः रहस्युपाघ्राय न तृप्तिमाययौ ॥”) तत्त्वम् । रतिः । गुह्यम् । इति मेदिनी ॥

रहः, [स्] व्य, विजनम् । इत्यमरः ॥ “रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् ॥” इति रभसश्च ॥ “देशादन्यत्र रहोऽव्ययं शब्दान्तरं वास्ति सुरत- वाचकम् ।” इत्युज्ज्वलः । ४ । २१४ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस् नपुं।

विजनः

समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश

2।8।22।2।5

पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः॥

सम्बन्धि2 : रहस्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

रहस् अव्य।

विजनः

समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश

2।8।23।1।1

रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु। समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्.।

सम्बन्धि2 : रहस्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्¦ n. Subst. (-हः)
1. Solitariness, privacy.
2. Copulation.
3. A pri- vity.
4. A religious or mystic truth. Ind. or an adv. (-हः) Solitary, private, in private, secretly, privily. E. रह् to abandon, (society, &c.) and असुन् aff.; or रम् to sport or play, with the same aff., and अह substituted for the radical final.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस् [rahas], n. [रह्-असुन् Uṇ.4.222]

Solitude, privacy, loneliness, retirement, secrecy; अथ राजा दशरथः कदाचि- द्रहसि स्थितः A. Rām.2.2.1; रहसि रमते Māl.2.2; R.3. 3;15.92; Pt.1.138.

A deserted or lonely place, hiding-place.

A secret, mystery; कथ्यतां न रहो यदि Bhāg.9.9.19.

Copulation, coition.

Truth.

Swiftness.

A privity. -ind. Secretly, clandestinely, privately, in private or seret; अतः परीक्ष्य कर्तव्यं विशेषात्सं- गतं रहः Ś.5.24; oft. in comp.; वृत्तं रहःप्रणयमप्रतिपद्यमाने 5.23.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस् n. (for 2. See. p.871 , col , 1) swiftness , speed , velocity BhP.

रहस् n. (for 1. See. p. 859 , col. 3) a lonely or deserted place , loneliness , solitude , privacy , secrecy , retirement(675940 रहस्ind. , 675940.1 सिind. and 675940.2 स्सुind. privately , in secret) Mn. MBh. etc.

रहस् n. a secret , mystery , mystical truth Ka1v. Pur.

रहस् n. sexual intercourse , copulation L.

रहस् ind. 175940

"https://sa.wiktionary.org/w/index.php?title=रहस्&oldid=503787" इत्यस्माद् प्रतिप्राप्तम्