यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह्¦ r. 1st cl. (रहति) r. 10th cl. (रहयति-ते) To quit, to leave, to forego, to lose or abandon. With वि, To be separate or away from, (इ) रहि r. 1st cl. (रंहति) To go, to move with speed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह् [rah], 1 P., 1 U. (रहति, रहयति-ते, रहित) To quit, leave, abandon, forsake, desert; रहयत्यापदुपेतमायतिः Ki.2.14; 9.16; रहयति नृपं स्वार्थपरता Mu.3.4; Māl.9.8; Mv.1.44.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह् cl.1. P. ( Dha1tup. xvil , 82 ) रहति( pf. रराहetc. Gr. ; inf. -रहितुम्See. वि-रह्) , to part , separate MBh. i , 5199 ( v.l. ); to leave , quit , abandon Dha1tup. ; Caus. or cl.10 P. ( xxxv , 6 ) to leave , abandon Ka1v. ; to cause to give up or abandon Ba1lar. [See. ? in ?.]

"https://sa.wiktionary.org/w/index.php?title=रह्&oldid=396210" इत्यस्माद् प्रतिप्राप्तम्