यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षसः, पुं, रक्षन्त्यस्मात् रक्षः रक्ष एव राक्षसः । तत्पर्य्यायः । कौणपः २ क्रव्यात् ३ क्रव्यादः ४ अस्रपः ५ आशरः ६ रात्रिञ्चरः ७ रात्रि- चरः ८ कर्व्वूरः ९ निकषात्मजः १० यातु- धानः ११ पुण्यजनः १२ नैरृतः १३ यातु १४ रक्षः १५ । इत्यमरः ॥ सन्ध्यावलः १६ क्षपाटः १७ रजनीचरः १८ कीलापाः १९ नृचक्षाः २० नक्तञ्चरः २१ पलाशी २२ पलाशः २३ भूतः २४ । इति शब्दरत्नावली ॥ नीलाम्बरः २५ कल्माषः २६ कटप्रूः २७ अगिरः २८ कीला- लपाः २९ नरधिष्मणः ३० । इति जटाधरः ॥ तस्योत्पत्तिर्यथा, -- “रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् । ततः क्षुद्ब्रह्मणो जाता जज्ञे कोपाश्रयात्ततः ॥ क्षुत्क्षामानन्याकारांश्च सोऽसृजद्भगवांस्ततः । विरूपाः श्मश्रुला जातास्तेऽभ्यधावन्त तं प्रभुम् ॥ नैवं भो रक्ष्यतामेष तैरुक्तं राक्षसास्तु ते ॥” इति वह्निपुराणम् ॥ * ॥ अपि च । “रक्षोगणं क्रोधवशात् स्वनामानमजीजनत् । दंष्ट्रिणां नियुतं तेषां भीमसेनाद्गतं क्षयम् ॥” इति मात्स्ये आदिसर्गे कश्यपान्वयनाम ६ अध्यायः ॥ * ॥ राक्षसभोज्यान्नानि यथा, -- “क्षुत्कीटाद्युपपन्नञ्च यच्चोच्छिष्टान्वितं भवेत् । केशावपन्नमाधूतं मारुतश्वासवद्भवेत् ॥ एभिः संस्पृष्टमन्नञ्च भागो वै रक्षसो भवेत् । तस्माज्ज्ञात्वा सदा विद्वानन्नान्येतानि वर्ज्जयेत् ॥ राक्षसा नाम ये प्रोक्तास्ते भुञ्जन्त्यन्नमीदृशम् ॥” इति वामणपुराणे ३९ अध्यायः ॥ * ॥ तेषां विहारः सूर्य्यलोकादधः । यथा, -- “अन्तीक्षचरा ये च भूतप्रेतपिशाचकाः । वर्ज्जयित्वा रुद्रगणांस्ते तत्रैव चरन्ति हि ॥ नोर्द्धं विक्रमणे शक्तिस्तेषां सम्भूतपाप्मनाम् । अत ऊर्द्ध्वं हि विप्रेन्द्र राक्षसा ये कृतैनसः । ते तु सूर्य्यादधः सर्व्वे विहरन्त्यूर्द्धवर्ज्जिताः ॥” इति पाद्मे स्वर्गखण्डे १५ अध्यायः ॥ * ॥ (अनेनाधिष्ठितस्य रोगिनो लक्षणं यथा, -- “सक्रोधदृष्टिं भ्रुकुटीमुद्वहन्तं ससंभ्रमम् । प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् ॥ अन्नाद्विनापि बलिनं नष्टनिद्रं निशाचरम् । निर्ल्लज्जमशुचिं शूरं क्रूरं परुषभाषिणम् ॥ रोषणं रक्तमाल्यस्त्रीरक्तमद्यामिषप्रियम् । दृष्ट्वा च रक्तं मांसं वा लिहानं दशनच्छदौ । हसन्तमन्नकाले च राक्षसाधिष्ठितं वदेत् ॥” इति वाग्भटे उत्तरस्थाने चतुर्थेऽध्याये ॥) अष्टप्रकारविवाहान्तर्गतविवाहविशेषः । यथा, “आसुरो द्रविणादानाद्गान्धर्व्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥” इत्युद्वाहतत्त्वम् ॥ (एतल्लक्षणान्तरञ्च यथा, मनुः । ३ । ३३ । “हत्वा च्छित्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥” राक्षसविवाहस्तु क्षत्त्रियस्यैव प्रशस्तः । यथा, तत्रैव । ३ । २४ । “चतुरो ब्रह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्त्रियस्यैकं आसुरं वैश्यशूद्रयोः ॥” निन्द्यप्रजोत्पतिजनकतया तु ब्राह्माद्यपेक्षया राक्षसादिविवाहस्य गर्हितत्वमाह तत्रैव । ३ । ४१ -- ४२ । “इतरेषु च शिष्टेषु नृशंसानृतवादिनः । जायन्ते दुर्व्विवाहेषु ब्रह्मधर्म्मद्बिषः सुताः ॥ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विव- र्ज्जयेत् ॥” * ॥ अब्दविशेषे, पुं, क्ली । यथा, बृहत्संहिता- याम् । ८ । ४५ । “इन्द्राग्निदैवं दशमं युगं यत् तत्राद्यमब्दं परिधाविसंज्ञम् । प्रमाद्ययानन्दमतःपरं यत् स्याद्राक्षसं चानलसंज्ञितञ्च ॥”) रक्षःसम्बन्धिनि, त्रि ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षस पुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।59।2।1

कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षस¦ पु॰ रक्ष एव स्वार्थे अण्।
“क्वचित् स्वार्थिका अपिप्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्ते” इति भाष्योक्तेःपुंस्त्वम्। स्वनामख्याते निकषात्मजे

१ जातिभेदे अमरःजातौ ङीष्।

२ राक्षसजातिस्त्रियाम् स्त्री। रक्षस इदम्अण्।

३ राक्षससम्बन्धिनि त्रि॰ स्त्रियां ङीप्।
“राक्षसीरात्रिरन्यत्र” ति॰ त॰।

४ दंष्ट्रायां हेमच॰

५ चण्डिकायां

६ चौरनामगन्धद्रव्ये च स्त्री मेदि॰ ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षस¦ mfn. (-सः-सी-सं) Infernal, demoniacal. m. (-सः) An evil spirit, a demon, a vampire, a fiend, but who appears to be of various des- criptions, and is either a powerful Titan or enemy of the gods in a superhuman or incarnate form, as RA4VAN4A and others; an at- tendant on KUVE4RA, and guardian of his treasures; or a mischie- vous and cruel goblin or ogre, haunting cemeteries, animating dead bodies, and devouring human beings. f. (-सी)
1. A female fiend, the female of the preceding.
2. A large tooth, a tusk.
3. A sort of perfume, commonly Cho4r. n. (-सं)
1. A form of marriage, the violent seizure and rape of a girl after the repulse or des- truction of her relatives.
2. Surgery, cure by the knife of cautery. E. रक्ष् to preserve, to be preserved, (from whom,) aff. असुन्, and अण् pleonasm added; or रक्षस् a demon, and अण् aff. of reference.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षस [rākṣasa], a. (-सी f.) [रक्षस इदम् अण्] Belonging to or like an evil spirit, demoniacal, partaking of a demon's nature; मुनयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः U.5.3; ततस्तद्राक्षसं सैन्यम् Rām.3.22.17; राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः Bg.9.12.

सः A demon, an evil spirit, a goblin, fiend, imp.

One of the eight forms of marriage in Hindu Law, in which a girl is forcibly seized and carried away after the defeat or destruction of her relatives in battle; हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ Ms.3.33; राक्षसो युद्धहरणात् Y.1.61. (Kṛiṣṇa carried away Rukmiṇī in this manner.)

One of the astronomical Yogas.

N. of a minister of Nanda, an important character in the Mudrārākṣasa.

A king of the Rākṣasas.

N. of the 3th Muhūrta.

N. of a संवत्सर.

सी A female demon.

Laṅkā or Ceylon.

Night.

A larger tooth, tusk. -Comp. -इन्द्रः N. of Rāvaṇa.-ग्रहः N. of a particular insanity or seizure. -घ्नः N. of Rāma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षस mf( ई)n. (fr. रक्षस्)belonging to or like a रक्षस्, demoniacal , infested by demons AitBr. etc. etc. (with विवाह, or धर्मor विधिm. " one of the 8 forms of marriage " , the violent seizure or rape of a girl after the defeat or destruction of her relatives See. Mn. iii , 33 )

राक्षस m. a रक्षस्or demon in general , an evil or malignant demon (the राक्षसs are sometimes regarded as produced from ब्रह्मा's foot , sometimes with रावणas descendants of पुलस्त्य, elsewhere they are styled children of खसाor सु-रस; according to some they are distinguishable into 3 classes , one being of a semi-divine benevolent nature and ranking with यक्षs etc. ; another corresponding to Titans or relentless enemies of the gods ; and a third answering more to nocturnal demons , imps , fiends , goblins , going about at night , haunting cemeteries , disturbing sacrifices and even devouring human beings ; this last class is the one most commonly mentioned ; their chief place of abode was लङ्काin Ceylon ; in R. v , 10 , 17 etc. they are fully described ; See. also IW. 310 RTL. 237 ) Kaus3. Up. etc.

राक्षस m. a king of the रक्षस्g. पर्श्व्-आदि

राक्षस m. (with जैनs) one of the 8 classes of व्यन्तरs L.

राक्षस m. N. of the 30th मुहूर्तL.

राक्षस m. of one of the astronomical Yogas. Col.

राक्षस m. of a minister of नन्दMudr.

राक्षस m. of a poet Cat. (See. below)

राक्षस m. n. the 49th year in the Jupiter cycle of 6o years VarBr2S.

राक्षस m. the island of the राक्षसs i.e. लङ्काor Ceylon Buddh.

राक्षस m. N. of a malignant spirit supposed to haunt the four corners of a house VarBr2S.

राक्षस m. of a योगिनीHcat.

राक्षस m. night L.

राक्षस m. a kind of plant(= चण्डा) L.

राक्षस m. a large tooth , tusk L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a form of marriage by which कृष्ण married रुक्मिणी. But Rukmi objected to this form of marriage. भा. X. ५२. १८ and ४१; ५४. १८; Vi. III. १०. २४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rākṣasa : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 13, 1.


_______________________________
*4th word in right half of page p47_mci (+offset) in original book.

previous page p46_mci .......... next page p48_mci

Rākṣasa : adj.: of the vyūha (arrangement of the army) known to the Rakṣases.

Bhīṣma knew these and is said to have used them on different days along with those known to the Asuras and the Piśācas 6. 104. 16.


_______________________________
*5th word in right half of page p129_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rākṣasa : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 13, 1.


_______________________________
*4th word in right half of page p47_mci (+offset) in original book.

previous page p46_mci .......... next page p48_mci

Rākṣasa : adj.: of the vyūha (arrangement of the army) known to the Rakṣases.

Bhīṣma knew these and is said to have used them on different days along with those known to the Asuras and the Piśācas 6. 104. 16.


_______________________________
*5th word in right half of page p129_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षस वि.
(रक्षसाम् इदम्) रक्षस् से सम्बद्ध (कृत्य), का.श्रौ.सू. 1.1०.14।

"https://sa.wiktionary.org/w/index.php?title=राक्षस&oldid=503789" इत्यस्माद् प्रतिप्राप्तम्