यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकन्या, स्त्री, (राज्ञः कन्येव ।) केविकापुष्पम् । इति राजनिर्घण्टः ॥ नृपसुता च ॥ (यथा, भाग- वते । ९ । ६ । ४३ । “वृतः स राजकन्याभिरेकः पञ्चाशता वरः ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकन्या/ राज--कन्या f. id. ib.

राजकन्या/ राज--कन्या f. a kind of flower L.

"https://sa.wiktionary.org/w/index.php?title=राजकन्या&oldid=396720" इत्यस्माद् प्रतिप्राप्तम्