यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकुमारः, पुं, (राज्ञः कुमारः ।) राजपुत्त्रः । तत्र वर्णनीयानि यथा, -- “कुमारे शस्त्रशास्त्रश्रीकलाबलगुणोच्छ्रयाः । वाद्याली खुरली राजभक्तिः शुभगतादयः ॥” इति कविकल्पलतायाम् १ स्तवकः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकुमार¦ पु॰ राज्ञः कुमारः। अप्राप्तवयस्के युवराजकार्य्यानारूढे राजपुत्रे।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकुमार/ राज--कुमार m. a king's son , prince Vet. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=राजकुमार&oldid=503796" इत्यस्माद् प्रतिप्राप्तम्