यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजनम् [rājanam], A particular Sāma; एतद् राजनं देवतासु प्रोतम् Ch. Up.2.2.1; Bhāg.11.27.31.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन mfn. belonging to a royal family (but not to the warrior caste) Siddh. on Pa1n2. 4-1 , 137

राजन f. = गौतमीL.

राजन n. N. of various सामन्s A1rshBr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजन न.
एक साम का नाम ‘इन्द्रं नरो मेमधिता हवन्ते’, आदि पर, ला.श्रौ.सू. 3.12.7; श्रौ.को. (सं.) II.97; ऋ.वे. 7.27.1।

"https://sa.wiktionary.org/w/index.php?title=राजन&oldid=503799" इत्यस्माद् प्रतिप्राप्तम्