यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राण¦ n. (-णं)
1. A leaf.
2. A peacock's tail. E. रण् to sound, aff. घञ् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राणम् [rāṇam], 1 A leaf.

A peacock's tail.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राण m. n. (2. रण्)murmuring L.

राण n. a leaf. L.

राण n. a peacock's tail L. (See. राज-राणक)

"https://sa.wiktionary.org/w/index.php?title=राण&oldid=398725" इत्यस्माद् प्रतिप्राप्तम्