यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्री, स्त्री, (रात्रि + कृदिकारादिति ङीष् ।) निशा । इत्यमरटीकायां भरतः ॥ (यथा, ऋग्वेदे । १० । १२७ । १ । “रात्री व्यख्यत् आयती पुरुत्रा देव्यक्षभिः ॥” हरिद्रा । निशापर्य्यायत्वात् ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्री (= रात्रि) , in comp.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rātrī is the most usual word in the Rigveda[१] and later[२] for ‘night.’ Cf. Māsa.

  1. i. 35, 1;
    94, 7;
    113, 1, etc.
  2. Av. i. 16, 1;
    v. 5, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=रात्री&oldid=474402" इत्यस्माद् प्रतिप्राप्तम्