यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध, न औ य सिद्धौ । इति कविकल्पद्रुमः ॥ (स्वा०-दिवा०-च-पर०-स्वादिपक्षे सक०-दिवा- दिपक्षे अक०-अनिट् ।) रेफादिः । न, राध्नोति । य, राध्यति । औ, अरात्सीत् । सिद्धिरिह स्वादिपक्षे निष्पादना । दिवादिपक्षे निष्पत्तिः । अन्नं राध्नोति विप्राणां य इति हलायुधः । निष्पादयतीत्यर्थः । सततं राध्यति श्रिये इति हलायुधः । निष्पन्नी स्यादित्यर्थः । सिद्धिरन्तर्भूतञ्यर्थत्वादुभयत्रैव निष्पादनेति गोविन्दभट्टः । इति दुर्गादासः ॥ (शुभाशुभ- पर्य्यालोचने च । यथा, मुग्धबोधे । “गर्गो राध्यति रामाय ।” रामस्य शुभाशुभं पर्य्या- लोचयतीत्यर्थः ॥)

राधः, पुं, (राधा विशाखा तद्वती पौर्णमासी राधी । सास्मिन्नस्तीति । राधी + “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।) वैशाखमासः । इत्यमरः । १ । ४ । १६ ॥ (यथा, राजतरङ्गिण्याम् । ८ । २४८२ । “राघमासावधि दधुस्ततः प्रभृति वारिदाः ॥” धनम् । यथा, ऋग्वेदे । १ । ३० । ५ । “स्तोत्रं राधानां पते गीर्वाहो वीर यस्य ते ॥” “हे इन्द्र राधानां पते धनानां पालक ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध पुं।

वैशाखमासः

समानार्थक:वैशाख,माधव,राध

1।4।16।1।3

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध¦ सिद्धौ अक॰ निष्पादने पाके च सक॰ स्वादि॰ दिवा॰च पर॰ अनिट्। राध्नोति राध्यति अरात्सीत् अराद्धरेधतुः रराधतुः। शुभाशुभालोचने च। तद्योगे शुभा-शुभस्वामिनः सम्प्रदानता।
“गर्गो राध्यति रामाय” वोपदेवः। अप + दोषकरणे
“यन्मह्यमपराध्यति” मघः।

राध¦ पु॰ राधा विशाखा तत्समीपस्था अनुराधा च तद्युक्तापौर्णमासी अण् ङीप् राधो सा यत्र मासे पुनरण्।

१ चान्द्रे वैशास्वे मासि। तादृशे

२ पक्षे

३ गुरुवर्षे चकार्त्तिकशब्दे दृश्यम्।

४ तत्पूर्णिमायां स्त्री ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध¦ m. (-धः) The month Vais4a4k'ha, (April-May.) f. (-धा)
1. The asterism, in which the moon is full in the month Vais4a4k'ha; the sixteenth of the Nakshatras, containing four stars in the shape of a festoon.
2. A celebrated Go4pi, the favourite mistress of KRISH- N4A, during his residence in Brinda4vana amongst the cow- herds.
3. Name of the foster mother of KARN4A.
4. Prosperity.
5. Lightning.
6. An attitude in shooting, standing with the feet a span apart.
7. Emblic myrobalan.
8. A flower, (Clitoria ternata.) E. राध् to accomplish, aff. अच्, fem. aff. टाप्; or राधा the asterism, अण् aff. of reference.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधः [rādhḥ], The month called Vaiśākha.

धः, धम् Favour, kindness.

Prosperity. -धी The day of full moon in the month of Vaiśākha.

Comp. रङ्कः a plough.

thin rain.

hail.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध mn. = राधस्, a gift , favour (only in राधानाम् पतिःN. of इन्द्र) RV.

राध m. (fr. राधा)N. of the month वैशाख(= April-May) Ra1jat.

राध m. of a man Buddh.

राध m. (with गौतम)N. of two teachers Cat.

"https://sa.wiktionary.org/w/index.php?title=राध&oldid=399159" इत्यस्माद् प्रतिप्राप्तम्