यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिरंसा¦ f. (-सा) Wish to sport. E. रम् to play, desid. v., अङ् and टाप affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिरंसा [riraṃsā], 1 Desire to be pleased or to sport.

Desire of pleasure or sexual union, lustfulness, libidinousness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिरंसा f. (fr. Desid. of रम्)desire of pleasure or of sexual enjoyment , lasciviousness , lustfulness MBh. Katha1s. Pur.

"https://sa.wiktionary.org/w/index.php?title=रिरंसा&oldid=219125" इत्यस्माद् प्रतिप्राप्तम्