यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच, ङ ऌ प्रीतिप्रकाशयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) प्रीतिरिह अनु- रागविशेषः । तत्र यस्यानुरागस्तस्य सम्प्रदान- त्वम् । ङ, रोचते अन्नं बुभुक्षवे । ऌ, अरुचत् । इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच¦ प्रीतौ प्रकाशे च भ्वा॰ आ॰ अक॰ सेट्। रोचते लुङिउ॰ अरुचत् अरोष्टिष्ट। एतद्योगे प्रीयमाणस्य सम्प्र-दानता
“नारदाय रोचते कलहः” सि॰ कौ॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच mfn. bright , radiant , brilliant VS.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the १४ clans of Apsaras, born of Vidyut or lightning. Br. III. 7. १९; वा. ६९. ५७.
(II)--son of सुतीर्थ. वा. ९९. २७४.
"https://sa.wiktionary.org/w/index.php?title=रुच&oldid=436241" इत्यस्माद् प्रतिप्राप्तम्