यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी, स्त्री, (रुद्रस्य पत्नी । “इन्द्रवरुणभव- शर्व्वरुद्रेति ।” ४ । १ । ४९ । इति ङीष् ।) दुर्गा । इत्यमरः ॥ तस्या व्युत्पत्तिर्यथा, -- “रुद्रस्येयन्तु रुद्राणी रौद्रं हन्ति करोति या ॥” इति देवीपुराणे ४५ अध्यायः ॥ रुद्रजटा । इति राजनिर्घण्टः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।1।3

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी¦ स्त्री रुद्रस्य पत्नी रुद्र + ङीष् आनुक् च। शिव-पत्न्याम् दुर्गायाम् अमरः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी¦ f. (-णी) The goddess DURGA4, as the wife of RUDA4 or S4IVA. E. रुद्र S4IVA, ङीष् aff., आनुक् augment.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी [rudrāṇī], 1 The wife of Rudra, N. of Pārvatī; रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः Bhāg.12.1.3.

Epithet of a girl 11 years old.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी f. रुद्र's wife , the goddess दुर्गाS3a1n3khS3r. MBh. etc.

रुद्राणी f. N. of a girl eleven years of age (in whom menstruation has not yet commenced , representing the goddess -D दुर्गाat the -D दुर्गाfestival) L.

रुद्राणी f. a species of plant(= रुद्र-जटा) L.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of उमा: फलकम्:F1:  Br. III. १०. २२.फलकम्:/F the world of. फलकम्:F2:  M. ६४. २६.फलकम्:/F [page३-093+ २५]
(II)--the Goddess enshrined at रुद्रकोटि. M. १३. ३२.
(III)--in ३१स्त् Kalpa. वा. २३. १०.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RUDRĀṆĪ : Another name of Pārvatī. (For further details see under Pārvatī).


_______________________________
*1st word in left half of page 656 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रुद्राणी&oldid=503883" इत्यस्माद् प्रतिप्राप्तम्