यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिरम्, क्ली, (रुणद्धि रुध्यते इति वा । रुध + “इषिमदिमुदीति ।” उणा० १ । ५२ । इति किरच् ।) शरीरस्थरसभवधातुः । तत्पर्य्यायः । रक्तम् २ अस्रम् ३ त्वग्जम् ४ कीलालम् ५ क्षतजम् ६ शोणितम् ७ लोहितम् ८ असृक् ९ शोणम् १० लोहम् ११ चर्म्मजम् १२ । इति राजनिर्घण्टः ॥ (यथा, -- “तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा । युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्त्तते ॥” “वलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा । रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा ॥” इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥ “चतुर्व्विधं यदेतद्धि रुधिरस्य निवारणम् । सन्धानं स्कन्दनञ्चैव पाचनं दहनन्तथा ॥ वणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् । तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् शिराः ॥ अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् । सन्धाने स्रस्यमाने तु पाचनैः समुपाचरेत् ॥ कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि । असिद्धिमत्सु चैतेषु दाहः परम इष्यते ॥ सशेयदोषे रुधिरे न व्याधिरतिवर्त्तते । सावशेवे ततः स्थेयं न तु कुर्य्यादतिक्रमम् ॥ देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते । तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥” इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ रुधिरस्रावेऽनध्ययनमुक्तं यथा, मनौ । ४ । १२२ । “रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥”) कुङ्कुमम् । इत्यमरः ॥ (यथा, रघुः । ११ । २० । “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥”)

रुधिरः, पुं, (रुध + किरच् ।) मङ्गलग्रहः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।1

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर¦ न॰ रुध--किरच्। शरीरस्थे रसपाकजन्ये

१ धातुभेदे

२ कुङ्कुमे अमरः।

३ मङ्गलग्रहे

४ रक्तवर्णे च पु॰ मेदि॰

५ तद्वर्णवति त्रि॰।

६ मणिभेदे न॰। तदुद्भवादि यथा
“हुतभुग्रूपमादाय दानवस्य यथेप्सितम्। नर्मदायांनिचिक्षेप किञ्चिद्धीनादि भूतले। तत्रेन्द्रगोपकलितंशुकरक्तवर्णं संस्थानतः प्रकरपीलुसमानमात्रम्। नाना-प्रकारविहितं रुधिराख्यरत्नमुद्धृत्य तस्य खलु सर्वसमा-नगेव। मध्यन्दुपाण्डरमतीव विशुद्धवर्णं तच्चेन्द्रनील-सदृशं पटलं तले स्यात्। सैश्वर्य्यभृत्यजनन कथितं तदेवपक्वञ्च तत् किल भवेत् सुरवज्रवर्णम्” गरु॰ पु॰

७८ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर¦ m. (-रं)
1. Blood.
2. Saffron. m. (-रः) The planet MARS. E. रुध् to obstruct, किरच् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर [rudhira], a. [रुध्-किरच् Uṇ.1.5] Red, red-coloured.

रम् Blood.

Saffron.

रः The red colour.

The planet Mars; रोहिणीशकटमर्कनन्दनश्चेद् भिनत्ति रुधिरो$थवा शशी Pt.1.213.

A kind of precious stone. -Comp. -अन्धः N. of a hell. -अशनः 'a blood-eater', a demon, an evil spirit. -आख्यः a kind of precious stone.-आननम् one of the five retrograding motions of Mars.-आमयः hemorrhage, piles. -उद्गारिन् a.

emitting blood.

N. of a संवत्सर. -पायिन् m. a demon. -प्लावितa. soaked in blood. -लालस a. sanguinary. -लेपः a. spot of blood. -सार a. sanguine.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुधिर mfn. (prob. fr. the above lost root रुध्, " to be red " ; See. रोहितand also under रुद्र)red , blood-red , bloody AV. v , 29 , 10

रुधिर m. the bloodred planet or Mars VarBr2S. Pan5cat.

रुधिर m. a kind of precious stone(See. रुधिरा-ख्य)

रुधिर ( रु) n. ( ifc. f( आ). )blood S3Br. etc.

रुधिर n. saffron Car.

रुधिर n. N. of a city Hariv. ( cf. शोनित-पुर). ([ cf. Gk. ? ; Lat. ruber , rubeo , rufus ; Lith. ru4das , rau4das , raudo4nas ; Slav. ru8dru8 , ru8de8ti ; Goth. rauths ; Angl.Sax. rea4d ; Eng. red ; Germ. ro7t , rot.])

"https://sa.wiktionary.org/w/index.php?title=रुधिर&oldid=503884" इत्यस्माद् प्रतिप्राप्तम्