यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतः, [स्] क्ली, (रीयते क्षरतीति । री य ङ क्षरणे + “सुरीभ्यां तुट् च ।” उणा० ४ । २०१ । इति असुन् तस्य तुट् च ।) शुक्रम् । (यथा, -- “स्त्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरे । तस्मात् संयोगतः पुत्त्रो जायते गर्भसम्भवः । प्रथमेऽहनि रेतश्च संयोगात् कलनञ्च यत् ॥” इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥ “मातापित्रोर्बीजदोषादशुभैश्चावृतात्मनः । गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः शिराः ॥ शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपर्हन्यते । तत्र सम्पूर्णसर्व्वाङ्गः स भवत्यपुमान् पुमान् । एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात् ॥” इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥) अप्सु रेतःपातनिषेधो यथा, -- “न वामहस्तेनोद्धृत्य पिबेद्बक्त्रेण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ पारदम् । इति मेदिनी । से, ३३ ॥ (जलम् । इति निघण्टुः । १ । १२ ॥ “वृंष्टि- लक्षणानां अपां देवानां रेतस्त्वाद्रेत उच्यते । तथाचोपनिषत् । देवानां रेतो वर्षमिति ।” इति तट्टीकायां देवराजयज्वा ॥ यथा, ऋग्वेदे । ६ । ७० । २ । “अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस् नपुं।

रेतस्

समानार्थक:शुक्र,तेजस्,रेतस्,बीज,वीर्य,इन्द्रिय

2।6।62।1।3

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस्¦ n. (-तः)
1. The seminal fluid.
2. Quicksilver. E. री to ooze, Una4di aff. असुन्, तुट् aug.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस् [rētas], [री-असुन् तुट् च Uṇ.4.29.]

Semen virile, seed.

Ved. A flow, current.

Progeny, offspring.

Quicksilver.

Sin. (mostly Ved. in the last sense.). -Comp. -धाः [Uṇ.4.238] m. a father; रेतोधाः पुत्रो नयति नरदेव यमक्षयात् Bhāg.9.2.22. -मार्गः the seminal duct or canal. -सेकः sexual intercourse; रेतः- सेकः स्वयोनीषु ...... गुरुतल्पसमं विदुः Ms.11.58. -स्खलनम् effusion of semen.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस् n. ( रि, री)a flow , stream , current , flow of rain or water , libation RV. AV.

रेतस् n. flow of semen , seminal fluid , sperm , seed RV. etc. ( रेतः-सिच्or नि-सिच्or आ-धाwith loc. , " to discharge semen into " , impregnate ; रेतो-धाA. , to conceive ; रेतसो ऽन्ते, after the discharge of -ssemen)

रेतस् n. offspring , progeny , descendants TS. S3Br.

रेतस् n. quicksilver (regirded as शिव's semen) L.

रेतस् n. water L.

रेतस् n. sin (?) Sa1y. on RV. iv , 3 , 7.

"https://sa.wiktionary.org/w/index.php?title=रेतस्&oldid=503909" इत्यस्माद् प्रतिप्राप्तम्