यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ, ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ङ, रेभते रिरेभे । ऋ, अरिरेभत् । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ¦ शब्दे भ्वा॰ आत्म॰ अक॰ सेट्। रेभते अरेभिष्ट। ऋदित्चङि न ह्रस्वः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ [rēbha], a. Ved.

Crackling.

Sounding loudly; cf. Ki.15.16.

भः A praiser.

A talker.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ mfn. creaking , crackling , murmuring , resounding RV.

रेभ m. a praiser , panegyrist , celebrator ib. AV.

रेभ m. a prattler , chatterer VS.

रेभ m. N. of a ऋषि(who was cast into a well by the असुरs and lay there for ten nights and nine days until rescued by the अश्विन्s ; he is the supposed author of RV. viii , 97 , having the patr. काश्यप) RV.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Rebha in the Rigveda[१] denotes a ‘singer’ of praise, a ‘panegyrist.’

2. Rebha occurs in the Rigveda[२] as the name of a protégé of the Aśvins, who saved him from the waters and from imprisonment.[२]

  1. i. 127, 10;
    vi. 3, 6;
    11, 3;
    vii. 63, 3;
    viii. 97, 11;
    ix. 7, 6, etc. Cf. Av. xx. 127, 4.
  2. २.० २.१ i. 112, 5;
    116, 24;
    117, 4;
    118, 6;
    119, 6;
    x. 39, 9.
"https://sa.wiktionary.org/w/index.php?title=रेभ&oldid=474422" इत्यस्माद् प्रतिप्राप्तम्