यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोकम्, क्ली, (रोचतेऽत्रेति । रुच् + घञ् । न्यङ्क्ना- दित्वात् कुत्वम् ।) छिद्रम् । इत्यमरः । १ । ८ । २ ॥ नौका । चलम् । इति मेदिनी ॥ के, ३२ ॥

रोकः, पुं, (रुच् + घञ् ।) क्रयभेदः । दीप्तिः । इति मेदिनी । के, ३१ ॥ (यथा, ऋग्वेदे । ३ । ६ । ७ । “दिवश्चिदाते रुचयन्त रोकाः ।” “ते रोकास्त्वदीया दीप्तयः ।” इति तद्भाष्ये सायणः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोक नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।2।1।3

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः। गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोक¦ न॰ रु--कन् तस्य नेत्त्वम्।

१ छिद्रे अमरः
“तन्मे रोकंच शोकञ्चेति” ति॰ त॰।

२ नौकायाम्

३ चले त्रि॰ मेदि॰रुच--घञ् नि॰ कुत्वम्। क्रयकाले मूल्यदानेन क्रयात्मके

४ क्रयभेदे

५ दीप्तौ च पु॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोक¦ n. (-कं)
1. A hole, a chasm, a vacuity.
2. A boat.
3. Moving, shaking. m. (-कः)
1. Buying with ready money.
2. Light. E. रुच् to shine, aff. घञ्; or रु-कन् तस्य-नेत्त्वम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोकम् [rōkam], 1 A hole.

A boat, ship.

Moving, shaking.

कः Brightness.

Buying with ready money, cash transaction.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोक m. (1. रुच्)light , lustre , brightness RV. iii , 6 , 7

रोक m. = क्रय-भिद्L. (buying with ready money W. )

रोक n. (only L. )a hole , vacuity

रोक n. a boat , ship

रोक n. = चरor चल

रोक n. = कृपण-भेद.

रोक m. light , splendour RV. vi , 66 , 6.

"https://sa.wiktionary.org/w/index.php?title=रोक&oldid=222266" इत्यस्माद् प्रतिप्राप्तम्