यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपणम्, क्ली, विमोहनम् । रुपधातोर्भावेऽनट्प्रत्य- येन निष्पन्नम् ॥ जननम् । प्रादुर्भावः । ञ्यन्त- रुहधातोः पङादेशे अनट्प्रत्ययेन निष्पन्नम् । इति व्याकरणम् ॥ (यथा, सुश्रुते । १ । १५ । “सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत्श्लेष्मा पञ्चधा प्रविभक्त उदकर्म्मानुग्रहं करोति ॥”) अञ्जनविशेषः । यथा, -- “रोपणं रसकं पिष्ट्वा सम्यक् संप्लाव्य वारिणा । गृह्णीयात्तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम् ॥ शुष्कञ्च तज्जलं सर्व्वं पर्पटीसन्निभं भवेत् । विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः ॥ कर्पूरस्य रसन्तत्र दशमांशेन निक्षिपेत् । अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः ॥” इति भावप्रकाशः ॥ (त्रि, रोपकः । यथा, सुश्रुते । ६ । १८ । “लेखनात् त्रिगुणो धार्य्यः पुटपाकस्तु रोपणः ॥” व्रणरोगे मांसाङ्कुरजननार्थप्रक्रियादिकम् । तद्- यथा, -- “आदौ विम्लापनं कुर्य्याद्द्वितीयमवसेचनम् । तृतीयमुपनाहञ्च चतुर्थीं पटलक्रियाम् ॥ पञ्चमं शोधनञ्चैव षष्ठं रोपणमिष्यते । एते क्रमा व्रणस्योक्ताः सप्तमो वै कृतापहः ॥ निम्बपत्रतिलैः कल्को मधुना क्षतशोधनः । रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः ॥” इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपण¦ न॰ रुह--णिच्--हस्य पः ल्युट्।

१ जनने

२ अञ्जन-भेदे रुप--ल्युट्।

३ विमोहने

४ अन्यथाभूतस्य वस्तुनी-ऽन्यथा ज्ञाने। अञ्जनभेदप्रकारादि भावप्र॰ उक्त यथा
“शिलायां रसकं पिद्वा सम्यक् संप्लाव्य वारिणा। मृह्णी-यात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम्। शुष्कञ्च तज्जलंसर्वं पर्पटीसन्निभं भवेत्। विचूर्ण्य भावयेत् सम्यक्त्रिवेलं त्रिफलारसैः। कर्पूरस्य रसं तत्र दशमांसेननिक्षिपेत्। अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपण¦ n. (-णं)
1. Placing in or upon.
2. Planting.
3. Raising.
4. A dis- turbing or bewildering of the mind, a confusing or confusion of ideas.
5. Cicatrizing, healing.
6. A healing application to sores or wounds.
7. A kind of collyrium. m. (-णः) Quicksilver. E. रुह् to ascend, causal v., or रुप् to bewilder, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपणम् [rōpaṇam], [रुह् णिच् हस्य पः ल्युट्]

The act of erecting, setting up or raising.

Planting.

Healing.

A healing application (used for sores). -णः An arrow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपण etc. See. p. 889 , col. 2.

रोपण mfn. causing bodily pain AV.

रोपण n. = विमोहनor उपद्रवTBr. Sch.

रोपण mf( ई)n. causing to grow , causing to grow over or cicatrize , healing Sus3r.

रोपण mf( ई)n. putting on Katha1s.

रोपण m. an arrow L.

रोपण n. the act of setting up or erecting , raising Kr2ishis.

रोपण n. the act of planting , setting , sowing , transplanting Pan5cat. Kr2ishis.

रोपण n. healing or a healing application (used for sores) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=रोपण&oldid=222762" इत्यस्माद् प्रतिप्राप्तम्