यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन् नपुं।

रोमः

समानार्थक:तनूरुह,रोमन्,लोमन्

2।6।99।1।2

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

 : शल्यरोमाणि, केशः, दाढिका, अक्षिलोमन्

पदार्थ-विभागः : अवयवः

रोमन् नपुं।

वस्त्रयोनिः

समानार्थक:त्वच्,फल,कृमि,रोमन्

2।6।110।2।4

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन्¦ न॰ रु--मनिन्। देहजाते अङ्कुराकारे केशतुल्येपदार्थे (रों या) अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन्¦ n. (-म) The hair of the body. E. रु to make, Una4di aff. मनिन्, form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन् [rōman], n. [रु-मनिन् Uṇ.4.15]

The hair on the body of men and animals; especially, short hair, bristles or down; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms. 4.144;8.116; Bhāg.11.18.3.

The feathers of birds.

The scales of a fish. -Comp. -अङ्कः a mark of hair; बिभ्रती श्वेतरोमाङ्कम् R.1.83. -अङ्कुरः, -अञ्चः a thrill (of rapture, horror, surprise &c.), horripilation; हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया S. D.167. -अञ्चित a. with the hair erect or thrilled with joy. -अन्तः the hair on the back or upper side of the hand. -आली, -आवलिः, -ली f.

a line of hair on the abdomen (above the navel); शिखा धूमस्येयं परिणमति रोमावलिवपुः K. P.1; रोमराजि also.

Puberty. -उद्गमः, -उद्भेदः erection of the hair (on the body), thrill, horripilation; रोमोद्गमः प्रादुरभूदुमायाः Ku.7.77. -कर्णकः a hare. -कूपः, -पम्, -गर्तः a pore of the skin; सो$सृजद्रोमकूपेभ्यो रौम्या- न्नाम गणेश्वरान् Mb.12.284.35. -केशरम्, -केसरम्, -गुच्छम् whisk, chowrie. -पुलकः bristling of the hair, thrill; उद्भिन्नरोमपुलकैर्बहुभिः समन्ताज्जागर्ति रक्षति विलोकयति स्मरामि Ch. P.34. -भूमिः f. 'the place of the hair',i. e. the skin. -रन्ध्रम् a pore of the skin. -राजिः, -जी, -लता f. a line of hair on the abdomen (above the navel); रराज तन्वी नवरो (लो) मराजिः Ku.1.38; Śi.9.22.-वाहिन् a. cutting-off hair. -विकारः, -विक्रिया, -विभेदः thrill, horripilation; शंसति स्म घनरोमविभेदः Ki. 9.46; प्रतिक्षणं सा कृतरोमविक्रियाम् Ku.5.1. -विध्वंसः a louse. -शातनम् a depilatory for removing the hair.-सूची a hair-pin. -हर्षः bristling of the hair, thrill; वेपथुश्च शरीरे मे रोमहर्षश्च जायते Bg.1.29. -हर्षण a. causing thrill or horripilation, thrilling, awe-inspiring; एतानि खलु सर्वभूतरो (लो) महर्षणानि दीर्घारण्यानि U.2; संवादमिम- मश्रौषमद्भुतं रोमहर्षणम् Bg.18.74. (-णः) N. of Sūta, a pupil of Vyāsa who narrated several Purāṇas to Śaunaka. (-णम्) erection of hair on the body, thrill.-हृत् n. sulpuret of arsenic.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन् n. (prob. connected with 1. रुह्; See. लोमन्)the hair on the body of men and animals , ( esp. ) short hair , bristles , wool , down , nap etc. (less properly applicable to the long hair on the head and beard of men , and to that of the mane and tail of animals) RV. etc.

रोमन् n. the feathers of a bird R. (See. मयूर-र्)

रोमन् n. the scales of a fish(See. पृथु-र्).

रोमन् m. pl. N. of a people MBh. VP.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Roman  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (romāṇaḥ kuśabindavaḥ) 6. 10. 54; (for other references see Ramyakāgaṇa ). [On the resemblance of the name, probably accidental, with Romans (inhabitants of Rome) see the Editor's note on this stanza in the Critical edition Vol. VII. p. 763. 2].


_______________________________
*3rd word in right half of page p853_mci (+offset) in original book.

previous page p852_mci .......... next page p854_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Roman  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (romāṇaḥ kuśabindavaḥ) 6. 10. 54; (for other references see Ramyakāgaṇa ). [On the resemblance of the name, probably accidental, with Romans (inhabitants of Rome) see the Editor's note on this stanza in the Critical edition Vol. VII. p. 763. 2].


_______________________________
*3rd word in right half of page p853_mci (+offset) in original book.

previous page p852_mci .......... next page p854_mci

"https://sa.wiktionary.org/w/index.php?title=रोमन्&oldid=446334" इत्यस्माद् प्रतिप्राप्तम्