यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमकम्, क्ली, शाम्भरिलवणम् । तत्पर्य्यायः । वसु- कम २ । इत्यमरः ॥ “रुमा नाम नदी लवणा- करः तत्र भवं रौमकम् । ढधे कादिति ष्णः रौमं ततः स्वार्थे कः रौमकम् ।” इति तट्टीकायां भरतः ॥ (पर्य्यायोऽस्य यथा, -- “शाकम्भरीयं कथितं गुडाख्यं रौमकन्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक नपुं।

शाम्भरलवणम्

समानार्थक:रौमक,वसुक

2।9।42।2।1

सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे। रौमकं वसुकं पाक्यं विडं च कृतके द्वयम्.।

पदार्थ-विभागः : पक्वम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक¦ n. (-कं) A kind of salt, according to some authorities, brought from a mountain in AJMERE, but in fact produced from a salt lake near the town of SA4MBHAR, about twenty miles west of JAYANA- GAR. E. रुम the district of RUMA or SA4MBHAR, aff. अण्, and कन् added; also रौम and रौमलवण |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक [raumaka], a. Roman. -कम् A kind of salt.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक n. (See. 2. रोमक)=prec. n. Sus3r.

रौमक mfn. (fr. 2. रोमक) g. पलद्य्-आदि

रौमक mfn. Roman , spoken by the inhabitants of the Roman empire Col.

रौमक mfn. derived or coming from the astronomer रोमकCat.

"https://sa.wiktionary.org/w/index.php?title=रौमक&oldid=223628" इत्यस्माद् प्रतिप्राप्तम्