यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष, क ञ दर्शने । अङ्के । इति कविकल्पद्रुमः ॥ (चुरा०-उभ०-सक०-सेट् ।) क ञ, लक्षयति लक्षयते घटं लोकः । पश्यति चिह्नयुक्तं करोती- त्यर्थो वा । इति दुर्गादासः ॥

लक्षम्, क्ली, (लक्षयतीति । लक्ष + अच् ।) व्याजः । शरव्यम् । इति मेदिनी । षे, २३ ॥ (यथा, मनुः । ७ । ५४ । “मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्गतान् । सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षि- तान् ॥”)

लक्षम्, क्ली, स्त्री, (लक्षयतीति । लक्ष + अच् ।) दशायुतसंख्या । इति मेदिनी । षे, २३ ॥ लाक इति भाषा । (यथा, कथासरित्सागरे । ४३ । १०९ । “तस्यैकादशभिर्मित्रैः सहायातैर्युतस्य हि । लक्षमभ्यधिकं देव वर्त्तते वरवाजिनाम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष नपुं।

लक्ष्यम्

समानार्थक:लक्ष,लक्ष्य,शरव्य,अपदेश

2।8।86।1।1

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

लक्ष नपुं।

व्याजम्

समानार्थक:अपदेश,लक्ष

3।3।226।3।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

लक्ष नपुं।

लक्षसङ्ख्या

समानार्थक:लक्ष

3।3।226।3।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष¦ दर्शने अङ्कने च चु॰ उभ॰ सक॰ सेट्। लक्षयति ते अललक्षत् त।

लक्ष¦ न॰ लक्ष--अच्।

१ पदे

२ चिह्ने

३ व्याजे

४ शरव्ये च।

५ दशायुतसंख्यायां स्त्री॰ न॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष¦ nf. (-क्ष-क्षा) A Lac, one hundred thousand. n. (-क्षं)
1. Fraud, dis- guise.
2. A mark or butt. E. लक्ष् to mark, or see, aff. अच् or घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षम् [lakṣam], [लक्ष्-अच्]

One hundred thousand. (m. also in this sense); इच्छति शती सहस्रं सहस्री लक्षमीहते Subhāṣ.; त्रयो लक्षास्तु विज्ञेयाः Y.3.12.

A mark, butt,

Fraudulent, dishonest.

वः A savage.

N. of one of the hells; Ms.4.88; रौरवे कूटसाक्षी तु याति यश्चानृतो नरः Mārkaṇḍeya P.; यदा रौरवादीन् स्मरन्नेव भीत्या Śaṁkarāchārya.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष m. or n. (prob. fr. लग्as " that which is attached or fixed ") a mark , sign , token , ( esp. ) a mark to aim at , target , butt , aim , object , prey , prize RV. ii , 12 , 4 , etc. etc. (See. लब्ध-ल्; आकाशे लक्षम्-बन्ध्, to fix the gaze vaguely on space , look into space as if at some object barely visible in the distance S3ak. ; See. also आकाश-बद्ध-लक्ष)

लक्ष m. appearance , show , pretence(See. -सुप्त)

लक्ष m. a kind of citron L.

लक्ष m. a pearl L.

लक्ष mfn. a lac , one hundred thousand Ya1jn5. Hariv. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lakṣa in the Rigveda[१] denotes the ‘prize’ at dicing.

  1. ii. 12, 4. Cf. Lüders, Das Würfelspiel im alten Indien, 4, n. 1;
    Zimmer. Altindisches Leben, 287.
"https://sa.wiktionary.org/w/index.php?title=लक्ष&oldid=503940" इत्यस्माद् प्रतिप्राप्तम्