यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षितः, त्रि, (लक्ष् + क्तः ।) आलोचितः । दृष्टः । (यथा, रघुः । ७ । ४४ । “यैः सादिता लक्षितपूर्ब्बकेतून् तानेव सामर्षतया निजघ्नुः ॥”) अङ्कितः । इति लक्षधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥ लक्षणाश्रयश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षित¦ त्रि॰ लक्ष--कर्मण क्त।

१ लक्षणया बोधितेऽर्थे,

२ ज्ञाते,

३ अनुमिते च कर्त्तरि क्त।

४ लक्षणाश्रये लक्षक-शब्दे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षित¦ mfn. (-तः-ता-तं)
1. Seen.
2. Marked. E. लक्ष् to mark, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षित [lakṣita], p. p. [लक्ष्-क्त]

Seen, observed, marked, beheld; यैः सादिता लक्षितपूर्वकेतून् R.

Denoted, indicated.

Characterized, marked, distinguished.

Defined.

Aimed at.

Indirectly expressed, indicated, hinted at.

Inquired into, examined.

Considered, regarded. -Comp. -लक्षणा indication based on indication, indicative indication, a secondary indication; इतरथा रथन्तरसामनि अध्यवसीयमाने ऋचा पदं लक्ष्यते पदेन साम सैषा लक्षितलक्षणा स्यात् ŚB. on MS.1.5.58. It should be observed that लक्षितलक्षणा is a दोष and hence inadmissible.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षित mfn. marked , indicated , distinguished or characterized by( instr. or comp. ) Mn. MBh. etc.

लक्षित mfn. vaguely indicated or expressed , equivocal , ambiguous (as a word which is indecent only in its figurative sense e.g. जन्म-भूमि, " place of birth " and " the female organ ") Va1m. ii , 1 , 18

लक्षित mfn. ( ifc. )aimed at (as a target or object aimed at by an arrow) R.

लक्षित mfn. called , named S3rutab.

लक्षित mfn. considered or regarded as , taken for( nom. ) BhP.

लक्षित mfn. enquired into , examined Mn. Sa1h.

लक्षित mfn. recognised MBh.

लक्षित mfn. perceived , observed , beheld , seen , evident MBh. Ka1v. etc.

लक्षित mfn. known , understood Ratna7v.

लक्षित mfn. proved Ja1takam.

लक्षित mfn. excellent ib.

"https://sa.wiktionary.org/w/index.php?title=लक्षित&oldid=224081" इत्यस्माद् प्रतिप्राप्तम्