यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षिन् [lakṣin], a. (-लक्षिणी f.) Having good marks or signs; लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् Rām.7.25.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षिन् mf( इणी)n. (fr. लक्ष)having good marks or signs R.

"https://sa.wiktionary.org/w/index.php?title=लक्षिन्&oldid=224094" इत्यस्माद् प्रतिप्राप्तम्