यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीजनार्द्दनः, पुं, (लक्ष्म्याः सहितो जनार्द्दनः ।) शालग्रामविशेषः । तस्य लक्षणं यथा, -- “एकद्वारे चतुश्चक्रं नवीननीरदोपमम् । लक्ष्मीजनार्द्दनो ज्ञेयो रहितो वनमालया ॥” इति ब्रहम्वैवर्त्ते प्रकृतिखण्डम् ॥ (तथा, देवीभागवते । ९ । २४ । ५९ ॥)

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीजनार्द्दनः&oldid=162302" इत्यस्माद् प्रतिप्राप्तम्