यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपतिः, पुं, (लक्ष्म्याः पतिः ।) वासुदेवः । नरपतिः । इति मेदिनी । ते, २१५ ॥ (यथा, किराते । १ । ४४ । “अथ क्षमामेव निरस्तविक्रम- श्चिराय पर्य्येसि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्म्मुकं जटाधरः सन् जुहुधीह पावकम् ॥”) लवङ्गवृक्षः । पूगः । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीपतिः&oldid=162310" इत्यस्माद् प्रतिप्राप्तम्