यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीसहजः, पुं, (लक्ष्म्या सह जातः इति । जन् + डः । क्षीराब्धिजातत्वादस्य तथात्वम् ।) चन्द्रः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीसहज¦ पु॰ लक्ष्म्या सह क्षीराब्धौ जायते जन--ड।

१ चन्द्रे, शब्दच॰

२ उच्चैःश्रवसि

३ कर्पूरे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीसहज¦ m. (-जः)
1. The moon.
2. Camphor.
3. Uchchaishraba4, the horse of Indra. E. लक्ष्मी the goddess, सह with, ज born; rising as well as LAKSHMI4 from the ocean, at the time it was churned by the Gods and Asuras.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीसहज/ लक्ष्मी--सह-ज m. " produced together with -L लक्ष्मी" , the moon (supposed to have arisen together with -L लक्ष्मीfrom the ocean when churned by the gods and असुरs See. लक्ष्मीabove ) L.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीसहज&oldid=224499" इत्यस्माद् प्रतिप्राप्तम्