यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्यम्, क्ली, (लक्ष्यते यदिति । लक्ष् + ण्यत् ।) शरवेधस्थानम् । तत्पर्य्यायः । लक्षम् २ शर- व्यम् ३ । इत्यमरः । २ । ८ । ८६ ॥ प्रतिकायः ४ वेध्यम् ५ । इति जटाधरः ॥ वेधम् ६ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ३ । ६४ । “कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥”)

लक्ष्यः, त्रि, लक्षणया बोध्यः । इति साहित्य- दर्पणम् ॥ (लक्ष्यते इति । लक्ष + ण्यत् ।) दर्शनीयः । इति लक्षधात्वर्थदर्शनात् ॥ (व्याजः । इत्यमरः ॥ यथा, रघुः । ६ । ८१ । “रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्वा निराक्रामदरालकेश्याः ॥” अनुमेयः । इति मल्लिनाथः ॥ यथा, कुमारे । ५ । ७४ । “इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ॥” तथा च रघुः । ४ । ५ । “छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्य नपुं।

स्वरूपाच्छादनम्

समानार्थक:व्याज,अपदेश,लक्ष्य

1।7।33।1।3

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , क्रिया

लक्ष्य नपुं।

लक्ष्यम्

समानार्थक:लक्ष,लक्ष्य,शरव्य,अपदेश

2।8।86।1।2

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्य¦ न॰ लक्ष--यत्।

१ वेधार्थमुद्दिश्यमाने शरव्ये अमरः।

२ लक्षणाबोध्येऽर्थे

३ उद्देश्ये,

४ ज्ञेये,

५ अनुमेये च त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्य¦ mfn. (-क्ष्यः-क्ष्या-क्ष्यं)
1. To be seen or noted.
2. To be defined or described.
3. To have attributes or predicates attached. n. (-क्ष्यं)
1. A mark, a butt.
2. A mark, a sign.
3. Fraud, disguise.
4. A Lac, a hundred thousand.
5. A secondary meaning.
6. The thing de- fined. E. लक्ष् to see, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्य [lakṣya], pot. p. [लक्ष्-यत्]

To be looked at or observed, visible, observable, perceptible; बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् Bhāg.1.11.2; दुलक्ष्यचिह्ना महतां हि वृत्तिः Ki. 17.23.

Indicated or recognizable by (with instr. or in comp.); दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन Me.77; प्रवेपमानाधरलक्ष्यकोपया Ku.5.74; R.4.5;7.6.

To be known or found out, traceable; यमामनन्त्यात्मभुवो$पि कारणं कथं स लक्ष्यप्रभवो भविष्यति Ku.5.81; cf. अलक्ष्य also.

To be marked or characterized.

To be defined.

To be aimed at.

To be expressed or denoted indirectly.

To be regarded or considered as. -क्ष्यः N. of a magical formula recited over weapons; Rām.

क्ष्यम् An aim, a butt, mark, target, mark aimed at (fig. also); उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले Ś. 2.5; दृष्टिं लक्ष्येषु बध्नन् Mu.1.2; दर्पेण कौतुकवता मयि बद्धलक्ष्यः U.5.11; R.1.61;6.11;9.67; Ku.3.47,64;5.49; लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलं तथा । चलाचलं द्वयचलं वेधनीयं क्रमेण तु ॥ Dhanur.94.

A sign, token.

The thing defined (opp. लक्षण); लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः Tarka K.

An indirect or secondary meaning, that derived from लक्षणा q. v.; वाच्यलक्ष्यव्यङ्ग्या अर्थाः K. P.2.

A pretence, sham, disguise; इदानीं परीक्षे किं लक्ष्यसुप्तमुत परमार्थ- सुप्तमिदं द्वयम् Mk.3;3.18; कन्दर्पप्रवणमनाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार Śi.8.35; R.6.81.

A lac, one hundred thousand. -Comp. -अक्षिहरणम् the carrying off of a prize. -अलक्ष्य a. scarcely visible. -क्रमः a. the method or order of which is (indirectly) preceptible, as a dhvani. -ग्रहः taking aim. -भेदः, -वेधः hitting the mark; अपतित्वा नु चकार लक्ष्यभेदम् Ki.13.27. -वीथिः f. the visible road (ब्रह्मलोकमार्ग). -सिद्धिः the attainment of an object. -सुप्त a. feigning sleep. -हन् a. hitting the mark. (-m.) an arrow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्य mfn. to be marked or characterized or defined , Kap. Sch.

लक्ष्य mfn. to be indicated , indirectly denoted or expressed Sa1h. Veda7ntas.

लक्ष्य mfn. (to be) kept in view or observed VarBr2S. Katha1s.

लक्ष्य mfn. to be regarded as or taken for( nom. ) S3is3. Hit.

लक्ष्य mfn. to be recognised or known , recognisable by( instr. or comp. ) Hariv. Ka1lid. Dhu1rtas.

लक्ष्य mfn. observable , perceptible , visible MBh. Ka1v. etc.

लक्ष्य m. N. of a magical formula or spell recited over weapons R.

लक्ष्य n. an object aimed at , prize MBh. R. Ka1m.

लक्ष्य n. (exceptionally also n. with m. as v.l. )an aim , butt , mark , goal Up. Gaut. MBh. etc. ( लक्ष्यं-लभ्, to attain an object , have success ; लक्ष्यम्-बन्ध्with loc. , " to fix or direct the aim at " , with आकाशे= आकाशे लक्षम्-बन्ध्See. under लक्ष)

लक्ष्य n. the thing defined ( opp. to लक्षण) A.

लक्ष्य n. an indirect or secondary meaning (that derived from लक्षणा, See. ) Kpr.

लक्ष्य n. a pretence , sham , disguise Ragh. Ka1m. (See. -सुप्त)

लक्ष्य n. a lac or one hundred thousand Ra1jat.

लक्ष्य n. an example , illustration (?) Sa1h.

लक्ष्य n. often v.l. or w.r. for लक्षand लक्ष्मन्.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्य&oldid=224546" इत्यस्माद् प्रतिप्राप्तम्