यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगितम्, त्रि, सङ्गयुक्तम् । लागा इति भाषा । इति लगधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगित¦ त्रि॰ लग--क्त। संसक्ते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगित¦ mfn. (-तः-ता-तं)
1. Obtained, gained.
2. Connected with, attached to. E. लग् to be in contact with, aff. क्त, and इट् augment.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगित [lagita], a.

Adhered or clung to.

Connected with, attached to.

Got, obtained.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगित mfn. attached to , adhered W.

लगित mfn. obtained , got ib.

लगित mfn. entered Hit. ( v.l. चलित).

"https://sa.wiktionary.org/w/index.php?title=लगित&oldid=224653" इत्यस्माद् प्रतिप्राप्तम्