यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु, क्ली, (लङ्घते अनेनेति । लङ्घ + “लङ्घिवंह्यो- र्नलोपश्च ।” उणा० १ । ३० । इति कुः । धातोर्नलोपश्च ।) शीघ्रम् । इत्यमरः ॥ (यथा, रामायणे । २ । ४६ । २१ । “यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥”) कृष्णागुरु । इति मेदिनी । घे, ५ ॥ लामज्जकम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “लामज्जकं सुनालं स्यादमृणालं लयं लघुः । इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ हस्ताश्विनीपुष्यनक्षत्राणि । यथा, बृहत्- संहितायाम् । ९८ । ९ । “लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु । शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥” कालपरिमाणविशेषः । यथा, भागवते । ३ । ११ । ७ । “क्षणान् पञ्च विदुः काष्ठां लघुता दश पञ्च च । लघूनि वै समाम्नाता दश पञ्च च नाडिकाः ॥” पुं, प्राणायामविशेषः । यथा, मार्कण्डेये । ३९ । १३ -- १४ । “लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क शृणुष्व मे ॥ लघुर्द्बादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिस्तु मात्राभिरुत्तमः परिकीर्त्तितः ॥”)

लघुः, स्त्री, पृक्का नाम औषधिः । इति मेदिनी । घे, ५ ॥ (तथास्याः पर्य्यायः । “स्पृक्कासृग्ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटिवर्षालङ्कोपिकेत्यपि ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

लघुः, त्रि, (लङ्घ + कुः । नलोपश्च ।) अगुरुः । (यथा, -- “तृणादपि लघुस्तूलस्तूलादपि च भिक्षुकः । न नीतो वायुना कस्मादर्थप्रार्थनशङ्कया ॥” इत्युद्भटः ॥) मनोज्ञः । (इष्टः । इत्यमरः ॥ यथा, रघुः । ११ । १२ । “नाम्भसां कमलशोभिनां तथा शाखिनाश्च न परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥”) निःसारः । इति मेदिनी । घे, ५ ॥ (यथा, रघुः । १२ । ६६ । “श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥”) ह्रस्वः । इति हेमचन्द्रः ॥ * ॥ द्याकरणोक्त- लघुसंज्ञा यथा । ह्रस्वो लघुः दीर्घो गुरुरित्यु- च्चारणवशाद्गम्यते । तथा संयोगे सति ह्रस्वो- ऽपि गुरुर्गुरुमतोऽनृच्छ इति वर्ज्जनाच्च । इति दुर्गसिंहकृतकलापवृत्तिः ॥ * ॥ छन्दःशास्त्रोक्तं लघुलक्षणं यथा, -- “मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥ गुरुरेको गकारस्तु लकारो लघुरेककः ॥” इति छन्दोमञ्जरी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।4

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

लघु पुं।

स्पृक्का

समानार्थक:मरुन्माला,पिशुना,स्पृक्का,देवी,लता,लघु,समुद्रान्ता,वधू,कोटिवर्षा,लङ्कोपिक

2।4।133।1।6

मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः। समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

लघु वि।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।28।1।1

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , गुणः, परिमाणः

लघु वि।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

3।3।28।1।1

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु¦ न॰ लघि--कु नि॰ नलोपः।

१ शीघ्रे अमरः।

२ कृष्णागुरुणिमेदि॰।

३ वीरणमूले राजनि॰।

४ पृक्कानामौषधौस्त्री मेदि॰।

५ निःसारे,

६ लाथवगुणान्विते,

७ ह्रस्वे,

८ मनोहरे च त्रि॰ मेदि॰। व्याकरणोक्ते ह्रस्वसंज्ञके

९ अकारादौ वर्णे, ज्योतिषोक्तेमु
“पुष्याश्चिहस्ता लघुः” इत्युक्तेषु

१० पुष्यादिनक्षत्रेषु च पु॰।

११ लघुतावत्यांस्त्रियां स्त्री वा ङीप्। तत्कृतौ णिच् लचयति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु¦ mfn. (-घुः-घुः or घ्वी-घु)
1. Light, not heavy.
2. Swift, quick.
3. Sapless, pithless.
4. Beautiful, pleasing.
5. Small, little.
6. Light, vain, frivolous.
7. Insignificant, mean, low.
8. Weak, feeble.
9. Clean, [Page612-b+ 60] pure.
10. Short, (as a vowel.)
11. Easy.
12. Soft.
13. Young.
14. Pure.
15. Brief. n. Adv. (-घु) Quickly, swiftly. Subst. (-घु)
1. A black kind of Aloe-wood or Agallochum.
2. The root of the Andropogon muricatum. f. (-घुः) A plant, (Trigonella corni- culata.) f. (-घ्वी)
1. A slight or delicate woman.
2. A small light carriage. E. लघि to go, Una4di aff. कु, and the nasal not inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु [laghu], a. (-घु or घ्वी f.) [लङ्घेः कुः, नलोपश्च Uṇ.1.29]

Light, not heavy; तृणदपि लघुस्तूलस्तूलादपि च याचकः Subhās.; रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय Me.2 (where the word means 'contemptible' also); R.9. 62.

Little, small, diminutive; धर्मो$यं गृहमेधिनां निगदितः स्मार्तैर्लघुः स्वर्गदः Pt.1.253; Śi.9.38,78.

Short, brief, concise; लघुसंदेशपदा सरस्वती R.8.77.

Trifling, trivial, insignificant, unimportant; कायस्थ इति लघ्वी मात्रा Mu.1.

Low, mean, despicable, contemptible; Śi.9.23; Pt.1.16; कथं प्रत्याख्यानलघुर्मित्रावसुः पुनरपि मन्त्रयते Nāg.2. 1/11.

Weak, feeble.

Wretched, frivolous.

Active, light, nimble, agile; लघु भवत्युत्थानयोग्यं वपुः Ś.2.5.

Swift, quick, rapid; किंचित् पश्चाद् व्रज लघुगतिः Me.16; R.5.45.

Easy, not difficult; महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् (मेने) R.12.66.

Easy to be digested, light (as food)

Short (as a vowel in prosody).

Soft, low, gentle.

Pleasant, agreeable, desirable; दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयो- स्तपस्विनः R.11.12,8.

Lovely, handsome, beautiful.

Pure, clean.

Sapless, pithless.

Young, younger; दीव्यत्युच्चैर्लघुरघुपतिः किं नु वा स्यात् किमन्यत् Mv.6.53.

Without attendance or retinue; अनोकशायी लघुरल्पप्रचारश्चरन् देशानेकचरः स भिक्षुः Mb.1.91.5. -m. N. of the Nakṣatras Hasta, Puṣya, and Aśvinī. -n.

A particular measure of time (= 15 Kāṣthas).

Agallochum, or a particular variety of it. -ind.

Lightly, meanly, contemptuously; लघु मन् 'to think lightly of, despise, slight'; प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् Ś.7.1.

Quickly, swiftly; लघु लघूत्थिता Ś.4 'risen early'. -Com. -आशिन्, -आहार a. eating little, moderate in diet, abstemious. -उक्तिः f. a brief mode of expression; Kull. on Ms.5.64. -उत्थान, -समुत्थान a. working actively, doing work rapidly. -काय a. light-bodied. (-यः) a goat. -कोष्ठ a.

having a light stomach.

having little in the stomach. -कौमुदी N. of an epitome of the सिद्धान्तकौमुदी by Varada-rāja. -क्रमa. having a quick step, going quickly. -खट्विका a small bedstead. -गर्गः a kind of fish. -गोधूमः a small kind of wheat. -चित्त, -चेतस्, -मनस्, -हृदय a.

light-minded, low-hearted, little-minded, mean-hearted; अयं निजः परो वेति गणना लघुचेतसाम् Mb.

frivolous.

fickle, unsteady. -चिर्भिटा colocynth. -जङ्गलः a kind of quail (लावक). -तालः (in music) a kind of measure. -दुन्दुभिः a kind of drum. -द्राक्षा a small stoneless grape.-द्राविन् a. melting easily. -नामन् m. agallochum.-नालिका a musket. -पत्रिका the Rochanā plant. -पर्णी, -कर्णी N. of a plant (Mar. मोरवेल). -पाक, -पाकिन् a. easily digested. -पाकः digestibility. -पुष्पः a kind of Kadamba. -प्रमाण a. short. -प्रयत्न a.

pronounced with slight articulation (as a letter).

indolent, lazy. -बदरः, -बदरी f. a kind of jujube. -भवः humble birth or origin.-भावः ease, facility. -भोजनम् a light repast. -मांसः a kind of partridge. -मात्र a. having small property. -मूलम् the lesser root of an equation. -मूलकम् a radish.-मेरुः (in music) a kind of measure. -लयम् a kind of fragrant root (वीरणमूल). -राशि a. composed of fewer terms (as the side of an equation) -वासस् a. wearing light or pure clothes; Ms.2.7. -विक्रम a. having a quick step, quick-footed. -वृत्ति a.

ill-behaved, low, vile.

light, frivolous.

mismanaged, ill-done.-वेधिन् a. making a clever hit. -शेखरः (in music) a kind of measure. -सत्त्व a. weak or fickle-minded.-समुत्थान a.

rising quickly.

swift of foot; अलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् Dk.2.3. -सार a. worthless, insignificant. -हस्त a.

light-handed, clever, dexterous, expert; शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान् R.9.63.

active, agile. (-स्तः) an expert or skilful archer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु mf( वी, or उ)n. (a later form of रघु, See. )light , quick , swift , active , prompt , nimble Mn. MBh. etc. (also said of a partic. mode of flying peculiar to birds Pan5cat. ; applied to the नक्षत्रs हस्त, अश्विनी, and पुष्यVarBr2S. )

लघु mf( वी, or उ)n. light , easy , not heavy or difficult AV. etc.

लघु mf( वी, or उ)n. light in the stomach , easily digested Sus3r.

लघु mf( वी, or उ)n. easy in mind , light-hearted Hariv. Ka1lid.

लघु mf( वी, or उ)n. causing easiness or relief Sa1m2khyak.

लघु mf( वी, or उ)n. well , in good health L.

लघु mf( वी, or उ)n. unimpeded , without attendance or a retinue MBh. iii , 8449

लघु mf( वी, or उ)n. short (in time , as a suppression of the breath) Ma1rkP.

लघु mf( वी, or उ)n. (in prosody) short or light (as a vowel or syllable , opp. to गुरु)

लघु mf( वी, or उ)n. (in gram.) easily pronounced or articulated (said of the pronunciation of व, as opp. to मध्यमand गुरु)

लघु mf( वी, or उ)n. small , minute , slight , little , insignificant S3Br. etc.

लघु mf( वी, or उ)n. weak , feeble , wretched , humble , mean , low (said of persons) Mn. MBh. etc.

लघु mf( वी, or उ)n. young , younger(See. -भ्रातृ)

लघु mf( वी, or उ)n. clean , pure(See. -वासस्)

लघु mf( वी, or उ)n. soft , gentle (as sound) Katha1s. BhP.

लघु mf( वी, or उ)n. pleasing , agreeable , handsome , beautiful MBh. Ka1lid.

लघु m. bdellium L.

लघु ( उ) f. Trigonella Corniculata L.

लघु m. a light carriage L.

लघु m. a slender or delicate woman W.

लघु n. a partic. measure of time (= 15 काष्ठाs= 1/15 नाडिका) L.

लघु n. a partic. species of agallochum L.

लघु n. the root of Andropogon Muricatus L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the five sons of Yadu. Br. III. ६९. 2; M. ४३. 7; वा. ९४. 2.

"https://sa.wiktionary.org/w/index.php?title=लघु&oldid=503950" इत्यस्माद् प्रतिप्राप्तम्