यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम, [न्] क्ली, ललामम् । यथाह रुद्रः । “प्रधानध्वजशृङ्गेषु पुण्ड्रबालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललामं स्यात् ललाम च ॥” (प्रधाने । यथा, रघुः । ५ । ६४ । “तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः ॥” पुरुषः । इति रघुटीकायां मल्लिनाथधृत- यादवः । ५ । ६४ ॥)

ललामम्, क्ली, (लड विलासे + क्विप् । तं अमति प्राप्नोतीति । अम गतौ + अण् । डस्य लत्वम् ।) चिह्रम् । ध्वजः । शृङ्गम् । प्रधानम् । भूषा । (यथा, भागवते । ३ । १४ । ४८ । “पौत्त्रस्तव श्रीललनाललामं द्रष्टास्फुरत् कुन्तलमण्डिताननम् ॥”) बालधिः । पुण्ड्रम् । तुरङ्गः । प्रभावः । इति मेदिनी । मे ५१ ॥ अश्वललाटे अन्यवर्णचिह्नम् । गवादीनां ललाटचित्रम् । अश्वस्य भूषा । इत्यमरटीकायां भरतः ॥ (पुंनपुंसकलिङ्गमपि । यथा, -- “ललामोऽस्त्री ललामापि प्रभाबे पुरुषे ध्वजे । श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥” इति रघुटीकायां मल्लिनाथधृतयादव्रः ॥ रम्ये श्रेष्ठे च त्रि । यथा, महाभारते । ७ । २२ । १३ । “ललामैर्हरिभिर्युक्तः सर्व्वशब्दसहैर्युधि । राज्ञां मघ्ये महेष्वासः शान्तभीरभ्यवर्त्तत ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम नपुं।

पुच्छम्

समानार्थक:ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : अवयवः

ललाम नपुं।

पुण्ड्रम्

समानार्थक:ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : चिह्नम्

ललाम नपुं।

अश्वभूषा

समानार्थक:भाण्ड,ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : आभरणम्

ललाम नपुं।

प्राधान्यम्

समानार्थक:शृङ्ग,ककुद,ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

पदार्थ-विभागः : , शेषः

ललाम नपुं।

पताका

समानार्थक:पताका,वैजयन्ती,केतन,ध्वज,केतु,केतन,ललाम

3।3।144।1।1

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु। सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु॥

वृत्तिवान् : ध्वजधारिः

वैशिष्ट्य : ध्वजधारिः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम¦ न॰ लल--अच् तममति अम--अण्।

१ प्रधाने,

२ ध्व{??}

३ शृङ्गे

४ बालधौ

५ चिह्ने

६ भूषायां

७ रम्ये

८ तिलके

९ घोटके

१० प्रभावे च मेदि॰। नान्तत्वमप्यस्य रुद्रः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम¦ mfn. (-मः-मा-मं) Beautiful, agreeable, charming, (in this sense some authorities confine it to the neuter gender, and to its use compounded with another word.) n. (-मं)
1. A mark or sign.
2. A banner, a flag, a symbol or ensign.
3. A mark on the forehead.
4. A horn.
5. A tail.
6. Majesty, dignity.
7. Chief, principal.
8. A horse.
9. An ornament.
10. A horse's ornament.
11. A coloured mark on the forehead of a horse or bull, &c.
12. A mane.
13. A line, a row. f. (-मी)
1. Charming.
2. An ornament worn on the ear. E. लल् to play, &c., aff. अच्, अम् to go, to contribute to or occasion, aff. अण्; also with कनिन् aff. ललामन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम [lalāma], a. (-मी f.)

Beautiful, lovely, charming.

Having a mark on the forehead marked with a blaze.

मम् An ornament for the forehead, an ornament or decoration in general; (m. also in this sense); सद्यः पुनाति सहचन्द्रललामलोकान् Bhāg.3.16.9; अहं तु तामाश्रमललाम- भूतां शकुन्तलामधिकृत्य ब्रवीमि Ś.2; Śi.4.28.

Anything the best of its kind.

A mark on the forehead.

A sign, symbol, mark in general.

A banner, flag.

A row, series, line.

A tail.

A mane.

Eminence, dignity, beauty.

A horn. -मः A horse; Mb.7.23.13 (com. 'श्वेतं ललाटमध्यस्थं तारारूपं हयस्य यत्। ललामं चापि तत्प्राहुर्ललामाश्वस्तदन्वितः ॥').

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम mf( ई)n. having a mark or spot on the forehead , marked with paint etc. (as cattle) AV. TS.

ललाम mf( ई)n. having any mark or sign MBh.

ललाम mf( ई)n. beautiful , charming L.

ललाम mf( ई)n. eminent , best of its kind ( f. आ) L.

ललाम m. n. ornament , decoration , embellishment MBh. Ka1v. etc.

ललाम m. a kind of ornament for the ears L.

ललाम n. (only L. )a coloured mark on the forehead of a horse or bull

ललाम n. a sectarial mark

ललाम n. any mark or sign or token

ललाम n. a line , row

ललाम n. a flag , banner

ललाम n. a tail

ललाम n. a horse

ललाम n. = प्रभाव.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LALĀMA : A division among horses. The white patch on the forehead of a horse is also called Lalāma and so horses with lalāma are called Lalāmas. (Śloka 13, Chap- ter 13, Droṇa Parva).


_______________________________
*2nd word in right half of page 450 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाम वि.
चेहरे पर श्वेत धब्बे से युक्त (बैल), मा.श्रौ.सू. 5.2.1०.44।

"https://sa.wiktionary.org/w/index.php?title=ललाम&oldid=503975" इत्यस्माद् प्रतिप्राप्तम्