यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवनम्, क्ली, (लू + भावे ल्युट् ।) छेदनम् । इत्य- मरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन नपुं।

छेदनम्

समानार्थक:लव,अभिलाव,लवन

3।2।24।1।3

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन¦ न॰ लू--भावे कर्मणि च ल्युट्।

१ छेदने अमरः (लोनाआता)

२ वृक्षे स्त्री शब्दच॰ ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन¦ n. (-नं)
1. Reaping.
2. Cutting. f. (-नी) A coarse kind of custard- apple, (Annona reticulata.) “लोणा आता |” E. लू to cut, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवनम् [lavanam], [लू-भावे कर्मणि च ल्युट्]

Mowing, cutting, reaping (of corn &c.).

An instrument for mowing, a sickle, scythe.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन mfn. one who cuts etc. , a cutter , reaper g. नन्द्य्-आदि

लवन n. the act of cutting , reaping , mowing etc. Ka1tyS3r.

लवन n. an implement for cutting , sickle , knife etc. Kaus3. (See. दर्भ-ल्).

लवन etc. See. p. 898 , col. 3.

लवन etc. See. p.898 , cols. 2 , 3.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lavana in the Nirukta (ii. 2) denotes the ‘mowing’ or ‘reaping’ of corn.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लवन&oldid=474447" इत्यस्माद् प्रतिप्राप्तम्