यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लातिः [lātiḥ], f. Taking, receiving.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाति f. taking , receiving(See. देव-ल्).

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदाने
2.1.38
कोकते लाति गर्हते ग्लहते वर्कते घिण्णते गृह्णाति गृह्णीते झषति झषते चीवति चीवते स्वीकरोति स्वीकुरुते प्रतीच्छति घुण्णते गृहयते घृण्णते

दाने
2.2.11
ददाति दत्ते निर्वपति निर्वपते दधाति धत्ते दाशति दाशते सनोति सनुते दासति दासते दिशति दिशते यच्छति अपवर्जयति स्पर्शयति विश्राणयति वितरति अर्पयति चणति अतिसृजति ददते राति शणति प्रतिपादयति विलभते भ्राजयति श्रणति लाति

"https://sa.wiktionary.org/w/index.php?title=लाति&oldid=419822" इत्यस्माद् प्रतिप्राप्तम्