यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिग, इ गतौ । इति कविकल्कद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) इ, लिङ्ग्यते । इति दुर्गादासः ॥

लिग, इ क चित्रे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) इ क, लिङ्गयति शब्दं स्त्रीनपुंसकैः शाब्दिकः चित्रं करोतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिग¦ गतौ भ्वा॰ पर॰ सक॰ सेट् इदित्। लिङ्गति अलिङ्गीत्।

लिग¦ चित्रीकरणे चुरा॰ उभ॰ सक॰ सेट् इदित्। लिङ्गयति तेअलिलिङ्गत् त।

"https://sa.wiktionary.org/w/index.php?title=लिग&oldid=228582" इत्यस्माद् प्रतिप्राप्तम्