यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्गम्, क्ली, (लिङ्ग्यते अनेन इति । लिङ्ग + घञ् । अभिधानात् क्लीवलिङ्गत्वम् ।) चिह्रम् । (यथा, महाभारते । १ । २ । १२ । “येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥”) शेफः । इत्यमरः ॥ अनुमानम् । साङ्ख्योक्त- प्रकृतिः । (यथा, सांख्यकारिकायाम् । ५५ । “तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं स्वभावेन ॥” प्रकृतिकार्य्यं विकृतिश्च । यथा, तत्रैव । १० । “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । तत्त्वमसीति नवकृत्वः प्रतिपादनम् ॥ २ ॥ प्रक- रणप्रतिपाद्यस्य वस्तुनः प्रमाणान्तरेणाविषयी- करणं अपूर्ब्बत्वम् । यथा । तत्रैवाद्वितीय- वस्तुनो मानान्तराविषयीकरणम् ॥ ३ ॥ फलन्तु । प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयोजनम् । यथा । तत्रैव आचार्य्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्षे अथ सम्पत्स्ये इत्यद्वितीयवस्तु- ज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते ॥ ४ ॥ प्रकरण- प्रतिपाद्यस्य तत्र तत्र प्रशंसनं अर्थवादः । यथा तत्रैव उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीय- वस्तुप्रशंसनम् ॥ ५ ॥ प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः उपपत्तिः । यथा तत्र यथा सौम्यैकेन मृत्पिण्डेन सर्व्वं मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । इत्यादावद्बितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते ॥ ६ ॥ इति श्रीपरमहंससदानन्दयोगीन्द्रविरचित- वेदान्तसारः ॥ (पुराणविशेषः । यथा, देवी- भागवते । १ । ३ । १० । “एकादशसहस्राणि लिङ्गाख्यं चातिविस्तृतम् ॥” अस्यान्यद्बिवरणं पुराणशब्दे द्रष्टव्यम् ॥ हेतुः । यथा, तर्ककौमुद्याम् । “लिङ्गज्ञानजन्यं लिङ्गि- ज्ञानमनुमितिः ॥ “ज्ञायमानं लिङ्गन्तु करणं न हि ।” इति भाषापरिच्छेदः ॥ सूक्ष्मशरीरम् । यथा, पञ्चदश्याम् । १ । २३ । “बुद्धिकर्म्मेन्द्रियप्राणपञ्चकैर्म्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्गम् [liṅgam], [लिङ्ग्-अच्]

A mark, sign, token, an emblem, a badge, symbol, distinguishing mark, characteristic; यतिपार्थिवलिङ्गधारिणौ R.8.16; अथवा प्रावृषेण्यैरेव लिङ्गै- र्मम राजोपचारः संप्रति V.4; मुनिर्दोहदलिङ्गदर्शी 14.71; Ms.1. 3;8.25,252.

A false or unreal mark, a guise, disguise, a deceptive badge; लिङ्गैर्मुदः संवृतविक्रियास्ते R.7. 3; क्षपणकलिङ्गधारी Mu.1; न लिङ्गं धर्मकारणम् H.4.85. See लिङ्गिन् below.

A symptom, mark of disease.

A means of proof, a proof, evidence.

(In logic) Thehetu or middle term in a syllogism; particularly the assertion of the hetu's being found in the पक्ष or minor term coupled with the statement of the invariable concomitance between this hetu and the major term; it is thus defined: व्याप्तिपक्षधर्मतावल्लिङ्गम् Tarka K.

The sign of gender or sex.

Sex; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः U.4.11.

The male organ of generation.

Gender (in gram.)

The genital organ of Śiva worshipped in the form of a Phallus.

The image of a god, an idol; धत्ते$सावात्मनो लिङ्गं मायया विसृजन् गुणान् Bhāg.7.2.22.

One of the relations or indications (such as संयोग, वियोग, साहचर्य &c.) which serve to fix the meaning of a word in any particular passage; e. g. in कुपितो मकरध्वजः the word कुपित restricts the meaning of मकरध्वज to 'Kāma'; see K. P.2 and commentary ad loc.; तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य Bṛi. Up.4.4.6.

(In Vedānta phil.). The subtle frame or body, the indestructible original of the gross or visible body; cf. पञ्चकोष; यं योगिनो योग- समाधिना रहो ध्यायन्ति लिङ्गादसुतो ममुक्षया Bhāg.3.19.28.

A spot, stain.

The nominal base, the crude form of a noun (प्रातिपदिक).

(In Sāṅ. phil.) Pradhāna or Prakṛiti; q. v.

The effect or product (that which is evolved out of a primary cause and itself becomes a producer).

Inference, conclusion; अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् Mb.12.189.15.

= उपाधि; योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत् कुशलो$हमाख्यम् Bhāg.5.5.13. -Comp. -अग्रम् the glans penis. -अनु- शासनम् the laws of grammatical gender. -अर्चनम् the worship of Śiva as a liṅga. -अर्शस् n. a particular disease of the genital organs. -आख्यः Name of one of the sub-divisions of the production according to Sāṅkhya; लिङ्गाख्यो भावाख्यः Sān K.52. -देहः, -शरीरम् the subtle frame or body; see लिङ्ग (13) above. -धारिन् a. wearing a badge.

नाशः loss of the characteristic marks.

loss of penis.

loss of vision, a particular disease of the eye. -परामर्शः the finding out or consideration of a sign or characteristic (in logic); (e. g. that smoke is a sign of fire); as वह्निव्याप्यधूमवानयं पर्वतः इति लिङ्गपरामर्शः. -पीठम् the pedestal of a शिवलिङ्ग. -पुराणम् N. of one of the 18 Purāṇas. -प्रतिष्ठा the establishment or consecration of a liṅga. -वर्धन a. causing erection of the male organ. -विपर्ययः change of gender. -वृत्तिa. hypocritical. -वृत्तिः a religious hypocrite. -वेदी the base or pedestal of a liṅga. -शास्त्रम् a grammatical treatise on gender. -शोफः swelling on the penis.-स्थः a religious student; न श्रोत्रियो न लिङ्गस्थः (साक्षी कार्यः) Ms.8.65.

"https://sa.wiktionary.org/w/index.php?title=लिङ्गम्&oldid=228767" इत्यस्माद् प्रतिप्राप्तम्