यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्तम्, त्रि, (लिप + क्तः ।) भक्षितम् । कृत- लेपनम् । तत्पर्य्यायः । दिग्धम् २ । इत्यमरः ॥ विलिम्पितम् ३ । इति शब्दरत्नावली ॥ चर्च्चि- तम् ४ । इति जटाधरः ॥ (यथा, कथासरित्- सागरे । ४ । ४८ । “तल्लिप्ताश्चेलखण्डाश्च चत्वारो विहितास्तया ॥”) मिलितम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ विषदिग्धम् । इति मेदिनी । ते, ५२ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त वि।

लिप्तम्

समानार्थक:दिग्ध,लिप्त

3।1।90।1।4

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

लिप्त वि।

भक्षितम्

समानार्थक:भक्षित,चर्वित,लिप्त,प्रत्यवसित,गिलित,खादित,प्सात,अभ्यवहृत,अन्न,जग्ध,ग्रस्त,ग्लस्त,अशित,भुक्त

3।1।110।2।3

अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि। भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त¦ त्रि॰ लिप--क्त।

१ भुक्ते,

२ कृतचन्दनादिलेपे अमरः

३ मिलिते सि॰ कौ॰

४ विपदिग्धे च मेदि॰। ज्योतिषोक्तेराशेः षष्टिभागात्मके कलारूपे

५ भागे स्त्री।
“लिप्तार्द्धहीनंयदि पूर्णमेतत्” इति नी॰ ताजकम्। स्वार्थे क अतइत्त्वम्। लिप्तिका दण्डात्मककाले।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Smeared, anointed, plastered, spread.
2. Eaten.
3. Envenomed, spread or touched with any poisonous substance.
4. Embraced, united, connected with, &c.
5. Defiled or contaminated by.
6. Stained, soiled. E. लिप् to smear, aff. क्त; or in the last sense ली to cling to, Una4di aff. त, with पुट् augment, and the radical vowel made short.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त [lipta], p. p. [लिप्-क्त]

Anointed,smeared, besmeared, covered.

Stained, soiled, polluted, defiled.

Poisoned, envenomed (as an arrow).

Eaten.

United, joined. -प्तम् n. Phlegm; the phlegmatic humour of the body. -Comp. -वासित a. anointed and perfumed.-हस्त a. having the hands smeared or stained.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त mfn. smeared , anointed , soiled , defiled AV. etc.

लिप्त mfn. sticking or adhering to( loc. ) S3Br.

लिप्त mfn. joined , connected Un2. v , 55 Sch.

लिप्त mfn. envenomed L.

लिप्त mfn. eaten L.

"https://sa.wiktionary.org/w/index.php?title=लिप्त&oldid=229013" इत्यस्माद् प्रतिप्राप्तम्