यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिह्¦ r. 2nd cl. (लेढि लीढे Desid, लिलिक्षति-ते) To taste, to taste with tongue, to lick, to sip. With अव, To chew, to lick. With आ,
1. To lick.
2. To pierce.
3. To wound. With उद्, To polish.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिह् [lih], 2 U. (लेढि, लीढे, लिलेह-लिलिहे, अलिक्षत्-त, अलीढ, लेक्ष्यति-ते, लेढुम्, लीढ, desid. लिलिक्षति-ते)

To lick; कपाले मार्जारः पय इति कराँल्लेढि शशिनः K. P.19; Bv.1.99; Ki.5. 38; Śi.12.4.

To lick up, taste, sip, lap; लिलिहु- र्बहुधा सुधाकरम् N.2.99; लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् 1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिह् (later form of रिह्) cl.2 P. A1. ( Dha1tup. xxiv , 6 ) लेढि, लीढे( ep. also लिहति; pf. लिलेह, लिलिहेGr. ; fut. लेढा, लेक्ष्यति, तेib. ; aor. अलिक्षत्, अलिक्षतand अलीढib. ; inf. लेढुम्ib. ; ind.p. लीढ्वाib. )to lick , lap , lick at( loc. ) , taste , sip , take any food by licking or lapping Br. etc. ; to lick up = destroy(said of an arrow) Das3. ; Caus. लेहयति( aor. अलीलिहत्) , to cause to lick Br. Sus3r. ; to apply as an electuary Car. : Desid. लिलिक्षति, तेGr. : Intens. लेलिह्यति, लेलेढि( p. लेलिहत्ह्यत्, ह्यमनor हानSee. ) , to lick frequently or constantly , play with the tongue MBh. R. etc. [ cf. Gk. ? ; Lat. lingo ; Slav. liz5ati ; Lith. le14z3ti ; Germ. le0ccho7n , lecken ; Angl.Sax. liccian ; Eng. lick.]

लिह् mfn. ( ifc. )licking(See. मधु-ल्)

लिह् mfn. perceiving( नयनयोः" in the eyes ") Sa1h.

लिह् m. mild wind L.

"https://sa.wiktionary.org/w/index.php?title=लिह्&oldid=229140" इत्यस्माद् प्रतिप्राप्तम्