यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू, ञ गि छिदि । इति कविकल्पद्रुमः ॥ (क्र्या०- उभ०-सक०-अनिट् ।) ञ गि, लूनाति लूनीते । लूनः लूनिः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू¦ छेदने क्र्या॰ प्वा॰ उभ॰ सक॰ सेट्। लुनाति लुनीते अलावीत्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू¦ r. 6th cl. (लुनाति लुनीते)
1. To cut.
2. To sever. With आ, To pluck.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू [lū], 9 U. (लुनाति, लुनीते, लून; caus. लावयति-ते; desid. लुलूषति-ते)

To cut, lop, clip, sever, divide, pluck, reap, gather (flowers &c.); शरासनज्यामलुनाद् बिडौजसः R.3. 59;7.5;12.43; पुरीमवस्कन्द लुनीहि नन्दनम् Śi.1.51; क्रीडन्ति काकैरिव लूनपक्षैः Pt.1.187; Ku.3.61; Bk.9.8.

To cut off, destroy completely, annihilate; लोकान- लावीद्विजितांश्च तस्य Bk.2.53. -With आ to pluck (gently); तेनामरवधूहस्तैः सदयालूनपल्लवाः Ku.2.41. -विप्र to cut, lop or pluck off; किसलयमिव मुग्धं बन्धनाद्विप्रलूनम् U.3.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू cl.9 P. A1. ( Dha1tup. xxxi , 13 ) लुनाति, लुनीते(Ved. also लुनोतिpf. लुलावKatha1s. ; 2. sg. लुलविथPa1n2. 6-1 , 196 Sch. ; 2. pl. लुलुविध्वेor विढ्वेib. viii , 3 , 79 Sch. ; aor. अलावीत्, अलविष्टGr. ; fut. लविता, लविष्यति, तेib. ; inf. लवितुम्ib. ; ind.p. लूत्वाib. ; -लावम्Ka1v. ) , to cut , sever , divide , pluck , reap , gather TBr. etc. ; to cut off , destroy , annihilate Ka1v. Ra1jat. : Pass. लूयते( aor. अलावि) , to be cut Gr. : Caus. लावयति( aor. अलीलवत्, वत) , to cause to cut Gr. : Desid. of Caus. लिलावयिषतिib. : Desid. लुलूषति, तेib. : Intens. लौलुयते, लोलोतिib. : Desid. of Intens. लोलूयिषते( ind.p. यम्) ib. [ cf. Gk. ? ; Lat. so-luo , solvo ;Goth fra-liusan ; Germ. vir-lisosan , ver-lieren ; Angl.Sax. for-leo4san ; Eng. lose.]

लू mfn. cutting , dividing etc. Pa1n2. 6-4 , 83 Sch. (cf. एक-लू).

"https://sa.wiktionary.org/w/index.php?title=लू&oldid=229757" इत्यस्माद् प्रतिप्राप्तम्