यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखनम्, क्ली, (लिख + ल्युट् ।) छर्द्दनम् । भुर्ज्जत्वफ् । अक्षरविन्यासः । इति मेदिनी । मे, १२२ ॥ * ॥ भूमौ लेखननिषेधो यथा, -- “न भूमौ विलिखेद्वर्णं मन्त्रं न पुस्तकं लिखेत् ॥” इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥ लेखनाञ्जनम् । यथा, -- “दक्षाण्डत्वक्शिलाकाचशङ्खचन्दनसैन्धवैः । चूर्णितैरञ्जनं प्रोक्तं पुष्पार्म्मादिनिकृन्तनम् ॥” दक्षः कुक्कुटः तस्याण्डस्य त्वक् । शिला मनः- शिला । इति भावप्रकाशः ॥

लेखनः, पुं, (लिख + ल्युः ।) काशः । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखन¦ न॰ लिख॰ ल्युट्।

१ पत्रादौ वर्णादिविन्यासे,

२ छर्दनेच। आधारे ल्युट्।

३ भूर्ज्जपत्रे मेदि॰। लिख्यते-ऽनया ल्युट्।

४ काशे राजनि॰

५ लेखनसाधने (कलम)स्त्री ङीप्।
“मस्याधारं लेखनीञ्च” इति ति॰ त॰।

६ रोगोत्सारणार्थशस्त्रभेदे स्त्री

७ अञ्जनाङ्गे व्यापारभेदे

८ चूर्णभेदे च न॰।

९ लेखनसाधनवर्त्तिभेदे स्त्री भावप्र॰तत्र लक्षणक्रियां तत्साधनलेखनीप्रमाणञ्चोक्तं यथा(
“लेखनं क्षारतिक्ताम्लरसैरञ्जनमुच्यते। नेत्रवर्त्म-सिराजालश्रोत्रशृङ्गाटकस्थितम्। मुखलालाक्षिमि-र्दोपमुत्क्लेश्य स्रावयेच्च तत्”। तद्वर्त्तिमानं तत्रैव
“एरण्डमात्रारत्रिस्तु लेखनी स्यात् प्रमाणतः। चूर्णं तुलेखनं वैद्यैर्द्विशलाकं प्रदीयते। तस्य शलाकास्वरूपादितत्रैव
“मुखे सुकुमुमाकारा कलायपरिमण्डला। अष्टा-[Page4830-b+ 38] ङ्गुला शलाका स्यादश्मजा धातुजाऽथ वा” कलायपरिम-ण्डला अग्रे कलायवद् वर्तुला।
“ताम्रलोहाश्मसंजाताशलाका लेखने मता”। चन्द्रोदयाख्या लेखनी वर्त्ति{??}तत्रोक्ता यथा
“शङ्खनाभिविभीतस्य मज्जा पथ्या मतः-शिला। पिप्पली मरिचं कुष्ठं वचा चेति समांशकम। छागक्षीरेण संपिष्य वर्त्तिं कुर्य्यात् यवोन्मिताम्। एरण्डमात्रां संपिष्य जलैः कुर्य्याद्यथाञ्जनम्। तिमिरंमांसवृद्धिञ्च काचं पटलमर्बुदम्। रात्र्यन्धं वार्षिकं पुष्पंवर्त्तिश्चन्द्रोदया हरेत्”। रसक्रिया लेखनी तत्रैवोक्तायथा
“तुत्थमाक्षिकसिन्धूत्थासिताशङ्खमनःशिला। गैरिकंसिन्धुफेनञ्च मरिचं चेति चूर्णयेत्। संयोज्य मघुनाकुर्यादञ्जनार्थं रसक्रियाम्। वर्त्मरीगार्शतिभिरकाच-शुक्लहरीं पराम्”। चूर्णलेखनञ्च तत्रोक्तं यथा
“दक्षा-ण्डत्वक्शिलाकाचशङ्खचन्दनसैन्धवैः। अञ्जनं हरते नित्यंसर्वानक्षिगदान् बलात्” दक्षः कुक्कुटः”। अक्षरलेखनी-प्रमाणादि योगिनीतन्त्रोक्तं यथा
“वंशसूठ्या लिखेद् यस्तुतस्य हानिर्भवेद् ध्रुवम्। ताम्रसूच्या तु विभवो भवेन्नतत्क्षयो भवेत्। महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शला-कया। वृहन्नलस्य सूच्या वै नातिवृद्धिः प्रजायते। तथा अग्निमयैर्देवि! पुत्रपौत्रघनागमः। रैत्येनविपुला लक्ष्मीः कांस्येन मरणं भवेत्। अष्टाङ्गुल-प्रमाणेन दशाङ्गुलेन चाथ वा। चतुरङ्गुलसूच्या वा योलिखेत् पुस्तकं शुभे!। तत्तदक्षरसंख्याते स्वल्पायुर्यातिवै दिने। ”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखन¦ n. (-नं)
1. Writing, scripture.
2. The bark of the Bhurja-tree, which is used for writing on in Ne4pa4land Upper Hindust'han.
3. Vomiting.
4. The leaf of the palm tree.
5. Scraping or cleaning the tongue.
6. Scarifying, scratching.
7. Reducing corpulency, thinning. m. (-नः) A sort of grass or reed, of which pens are made, (Sac- charum spontaneum.) f. (-नी) A pen, a style. E. लिख् to write, aff. of the act or instrument ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखन [lēkhana], a. (-नी f.) [लिख्-ल्यु ल्युट् वा]

Writing, painting, scratching &c.

Exciting, stimulating. -नः A kind of reed of which pens ane made.

नम् Writing, transcribing.

Scratching, scraping.

Grazing, touching.

Attenuating, making thin or emaciated.

Cutting or making incisions (in surgery).

Scripture.

An instrument for scraping.

A kind of birch-tree.

A palm-leaf (for writing upon).

नी A pen, writing-reed, reed-pen; सुरतरुवरशाखा लेखनी पुत्रमुर्वी Śivamahimna 32.

A spoon. -Comp. -वस्तिः a kind of enema for reducing corpulency. -साधनम् writing materials or a apparatus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेखन mf( ई)n. scratching , scraping , scarifying , lancing Sus3r.

लेखन mf( ई)n. exciting , stimulating , attenuating ib. S3a1rn3gS. Bhpr.

लेखन m. Saccharum Spontaneum (a sort of reed of which pens are made) W.

लेखन m. an instrument for writing or painting , reed-pen , painting-brush , pen , pencil MBh. VarBr2S. Hcat. (m. c. also नि)

लेखन m. a spoon , ladle(See. घृत-ई)

लेखन n. the act of scratching or scraping , lancing , scarifying Car. Sus3r.

लेखन n. touching , coming in contact (said of heavenly bodies) AV.Paris3.

लेखन n. writing down , transcribing Katha1s. Pan5cat.

लेखन n. an instrument for scraping or furrowing Kaus3.

लेखन n. Betula Bhojpatra (the bark of which is used for writing) L.

लेखन n. the leaf of the palm tree (used for the same purpose) W.

लेखन n. making thin , attenuating , reducing corpulency(See. next).

"https://sa.wiktionary.org/w/index.php?title=लेखन&oldid=504017" इत्यस्माद् प्रतिप्राप्तम्