यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोला, स्त्री, (लोल + टाप् ।) जिह्वा । लक्ष्मीः । इति मेदिनी । ले, ४७ ॥ चञ्चला स्त्री च । (यथा, आर्य्यासप्तशत्याम् । ६०८ । “सर्व्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥” चतुर्द्दशाक्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥ अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोला f. the tongue L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Goddess enshrined at उत्पलावस्तक. M. १३. ४५.

"https://sa.wiktionary.org/w/index.php?title=लोला&oldid=504037" इत्यस्माद् प्रतिप्राप्तम्