यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहकारः, पुं, (लोहं लोहमयं शस्त्रादि करो- तीति । कृ + अण् ।) लौहकारकः । इति हलायुधः ॥ (यथा, गो० रामायणे । २ । ९० । २३ । “प्रख्याताश्चर्म्मकाराश्च लोहकारास्तथैव च ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहकार¦ पु॰ लोह तन्मयं शस्त्रादि करोति कृ--अण। कमकारे। ण्वुल्। लोहकारकाऽप्यत्र।
“गोपालात् तन्तुवार्य्यावै कर्मकारोऽभवत् सुतः” पराशरोक्ते जातिभेदे पुंस्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहकार¦ m. (-रः) A blacksmith, an ironsmith. E. लोह iron, कार who works in; also with कन् added लोहकारक m. (-कः) |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहकार/ लोह--कार m. a worker in iron , smith , blacksmith R. Hit.

"https://sa.wiktionary.org/w/index.php?title=लोहकार&oldid=231983" इत्यस्माद् प्रतिप्राप्तम्