यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहितायसम्, क्ली, (लोहितमायसम् ।) रक्तवर्ण लोहजातिः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहितायस¦ न॰ लोहितं वर्णमेति इण्--असुन्। ताम्रे त्रिका॰।

लोहितायस¦ न॰ लोहितमयः अच् स॰।

१ ताम्रे

२ रक्त-वर्णायोजातिमेदे च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहितायस/ लोहिता mfn. made of -rred metal

लोहितायस/ लोहिता m. or n. (?) a razor

लोहितायस/ लोहिता m. of -rred -metmetal MaitrS. TBr.

लोहितायस/ लोहिता n. copper MaitrS.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohitāyasa, ‘red metal,’ ‘copper,’ is the variant of Loha in the Maitrāyaṇī (ii. 11, 5; iv. 4, 4) and Kāṭhaka (xviii. 10) Saṃhitās.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लोहितायस&oldid=474466" इत्यस्माद् प्रतिप्राप्तम्