यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशानुचरितम्, क्ली, (वंशस्य अनुचरितम् ।) वंश- चरित्रवर्णनम् । तत्तु पुराणस्य पञ्चलक्षणान्त- र्गतलक्षणविशेषः । यथा, शब्दरत्नावल्याम् । “सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुरितञ्चेति पुराणं पञ्चलक्षणम् ॥” (यथा, भागवते । ९ । १ । ४ । “तेषां वंशं पृथग्ब्रह्मन् ! वंशानुचरितानि च । कीर्त्तयस्व महाभाग ! नित्यं शुश्रूषतां हि नः ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशानुचरित¦ n. (-तं) A pedigree, a genealogical list, or history. E. वंश a family, अनु implying succession, and चरित proceeded.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशानुचरित/ वंशा n. the history of a family or dynasty , a genealogical list (one of five distinguishing marks of a पुराण) BhP. IW. 511.

"https://sa.wiktionary.org/w/index.php?title=वंशानुचरित&oldid=233120" इत्यस्माद् प्रतिप्राप्तम्