यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशावली¦ f. (-ली) A pedigree, a genealogy. E. वंश, and आवली a line.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशावली/ वंशा f. the line of a family , pedigree , genealogy L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAṀŚĀVALĪ : (GENEALOGY). The genealogy of the characters in the Purāṇas is given separately at the end of this book.


_______________________________
*1st word in right half of page 825 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वंशावली&oldid=436614" इत्यस्माद् प्रतिप्राप्तम्