यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशीधर¦ पु॰ वंशीं वंशजवाद्यभेदं धरति धृ--अच्। श्रीकृष्णे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशीधर¦ m. (-रः)
1. A piper.
2. A name of KRISHN4A. E. वंशी, धर who holds.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशीधर/ वंशी--धर mfn. holding a flute (said of कृष्ण) Pan5car.

वंशीधर/ वंशी--धर m. (also with दैव-ज्ञand शर्मन्)N. of various authors and other men Cat.

"https://sa.wiktionary.org/w/index.php?title=वंशीधर&oldid=233155" इत्यस्माद् प्रतिप्राप्तम्