यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक, इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।) कौटिल्य- मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते । ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक¦ कौटिल्ये अक॰ गतौ सक॰ भ्वा॰ आ॰ सेट् इदित्। वङ्कतेअवङ्किष्ट।

वक¦ पुंस्त्री॰ वकि--अच् पृषो॰ नलोपः। स्वनामख्यातेविहगे अमरः स्त्रियां ङीष्।

२ स्वनामख्याते पुष्पवृक्षे
“अगस्तिकुसुमं शीतं चातुर्थकनिवारकम्। नक्तान्ध्यनाशनंतिक्तं कषायं कटुपाकि च। पीनसश्लेष्मपित्तघ्नं वातघ्नंमुनिमिर्मतम्” भावप्र॰।

३ औषधादिपाचनयन्त्रभेदे
“जल-कच्छपपातालदोलाभूधरवालुकाः। वकाद्या यन्त्रभेदाःस्युर्वज्रन्ध्वाद्याश्च मूषिकाः” शब्दच॰। अस्य लक्षणं यथा
“दीर्घकण्ठकाचकुप्या गिलयेत् खल्पभाण्डकम्। तिर्य्यक्कृत्वा पचेत् चुल्ल्यां वकयन्त्रमिति स्मृतम्। ” वैद्यकम्।

३ कुवेरे

४ राक्षसभेदे मेदि॰ यो भीमेन हतः भा॰ व॰

१४ [Page4838-b+ 38] अ॰। श्रीकृष्णैन हते दैत्यभेदे च भाग॰

१० ।

११ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक¦ m. (-कः)
1. A crane, (Ardea nivea.)
2. A tree, (Sesbana gran- diflora.)
3. KUVE4RA.
4. The name of a demon.
5. A small appara- tus for calcining or subliming metals or minerals consisting of two crucibles, one inverted over the other, luted together and placed over a fire. E. वच् to speak, or वकि to be crooked, aff. घञ् or अच्; in the latter case the nasal augment is not inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक [vaka], See बक.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक etc. See. बक, p.719.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of दारुक an अवतार् of the Lord. वा. २३. १९६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAKA (BAKA) : See under Baka.


_______________________________
*3rd word in left half of page 822 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वक&oldid=436615" इत्यस्माद् प्रतिप्राप्तम्