यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकपुष्प¦ पु॰ वक इव कुटिलं पुष्पमस्य। स्वनामख्याते पुष्प-वृक्षे शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वकपुष्प¦ m. (-ष्पः) A tree, (Æschynomene grandiflora.) E. वक curving, from वकि to be crooked, पुष्प a flower.

"https://sa.wiktionary.org/w/index.php?title=वकपुष्प&oldid=233215" इत्यस्माद् प्रतिप्राप्तम्