यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यता¦ f. (-ता)
1. Blame, reprehension.
2. The nature or property of what is to be said, or the occasion for it. E. तल् added to the last.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यता [vaktavyatā] त्वम् [tvam], त्वम् 1 Censure, reproach; वक्तव्यतां च राजानो वने राज्ये व्रजन्ति च Rām.7.43.6.

Subjection, dependence.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यता/ वक्तव्य--ता f.

"https://sa.wiktionary.org/w/index.php?title=वक्तव्यता&oldid=233293" इत्यस्माद् प्रतिप्राप्तम्