यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रजः, पुं, (ब्रह्मणो वक्त्राद् जायते इति । ब्राह्मणोऽस्य मुखमासीत् इति श्रुतेः । जन् + डः ।) ब्राह्मणः । इति त्रिकाण्डशेषः ॥ मुख- जाते, त्रि ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रज¦ m. (-जः) A Bra4hman. E. वक्त्र the mouth, (of BRAHMA4,) ज born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रज/ वक्त्र--ज m. " mouth-born " , a tooth L.

वक्त्रज/ वक्त्र--ज m. " sprung from the -mmouth (of ब्रह्मा) " , a Brahman L.

"https://sa.wiktionary.org/w/index.php?title=वक्त्रज&oldid=233344" इत्यस्माद् प्रतिप्राप्तम्