यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रतुण्ड¦ m. (-ण्डः) A name of GANE4SA. E. वक्त्र and तुण्ड beak or nose, having the proboscis of an elephant.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रतुण्ड/ वक्त्र--तुण्ड m. " having a proboscis on the face " N. of गणेशL. (See. वक्र-त्).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of विनायक. Br. III. ४२. 8 and ४०; IV. ४४. ६९.

"https://sa.wiktionary.org/w/index.php?title=वक्त्रतुण्ड&oldid=436619" इत्यस्माद् प्रतिप्राप्तम्